नमस्वत्

Sanskrit edit

Alternative scripts edit

Etymology edit

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing) +‎ -वत् (-vat).

Pronunciation edit

Adjective edit

नमस्वत् (namasvat) (námasvat)

  1. paying or inspiring veneration

Declension edit

Masculine vat-stem declension of नमस्वत् (námasvat)
Singular Dual Plural
Nominative नमस्वान्
námasvān
नमस्वन्तौ / नमस्वन्ता¹
námasvantau / námasvantā¹
नमस्वन्तः
námasvantaḥ
Vocative नमस्वन् / नमस्वः²
námasvan / námasvaḥ²
नमस्वन्तौ / नमस्वन्ता¹
námasvantau / námasvantā¹
नमस्वन्तः
námasvantaḥ
Accusative नमस्वन्तम्
námasvantam
नमस्वन्तौ / नमस्वन्ता¹
námasvantau / námasvantā¹
नमस्वतः
námasvataḥ
Instrumental नमस्वता
námasvatā
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भिः
námasvadbhiḥ
Dative नमस्वते
námasvate
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भ्यः
námasvadbhyaḥ
Ablative नमस्वतः
námasvataḥ
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भ्यः
námasvadbhyaḥ
Genitive नमस्वतः
námasvataḥ
नमस्वतोः
námasvatoḥ
नमस्वताम्
námasvatām
Locative नमस्वति
námasvati
नमस्वतोः
námasvatoḥ
नमस्वत्सु
námasvatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of नमस्वती (námasvatī)
Singular Dual Plural
Nominative नमस्वती
námasvatī
नमस्वत्यौ / नमस्वती¹
námasvatyau / námasvatī¹
नमस्वत्यः / नमस्वतीः¹
námasvatyaḥ / námasvatīḥ¹
Vocative नमस्वति
námasvati
नमस्वत्यौ / नमस्वती¹
námasvatyau / námasvatī¹
नमस्वत्यः / नमस्वतीः¹
námasvatyaḥ / námasvatīḥ¹
Accusative नमस्वतीम्
námasvatīm
नमस्वत्यौ / नमस्वती¹
námasvatyau / námasvatī¹
नमस्वतीः
námasvatīḥ
Instrumental नमस्वत्या
námasvatyā
नमस्वतीभ्याम्
námasvatībhyām
नमस्वतीभिः
námasvatībhiḥ
Dative नमस्वत्यै
námasvatyai
नमस्वतीभ्याम्
námasvatībhyām
नमस्वतीभ्यः
námasvatībhyaḥ
Ablative नमस्वत्याः / नमस्वत्यै²
námasvatyāḥ / námasvatyai²
नमस्वतीभ्याम्
námasvatībhyām
नमस्वतीभ्यः
námasvatībhyaḥ
Genitive नमस्वत्याः / नमस्वत्यै²
námasvatyāḥ / námasvatyai²
नमस्वत्योः
námasvatyoḥ
नमस्वतीनाम्
námasvatīnām
Locative नमस्वत्याम्
námasvatyām
नमस्वत्योः
námasvatyoḥ
नमस्वतीषु
námasvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of नमस्वत् (námasvat)
Singular Dual Plural
Nominative नमस्वत्
námasvat
नमस्वती
námasvatī
नमस्वन्ति
námasvanti
Vocative नमस्वत्
námasvat
नमस्वती
námasvatī
नमस्वन्ति
námasvanti
Accusative नमस्वत्
námasvat
नमस्वती
námasvatī
नमस्वन्ति
námasvanti
Instrumental नमस्वता
námasvatā
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भिः
námasvadbhiḥ
Dative नमस्वते
námasvate
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भ्यः
námasvadbhyaḥ
Ablative नमस्वतः
námasvataḥ
नमस्वद्भ्याम्
námasvadbhyām
नमस्वद्भ्यः
námasvadbhyaḥ
Genitive नमस्वतः
námasvataḥ
नमस्वतोः
námasvatoḥ
नमस्वताम्
námasvatām
Locative नमस्वति
námasvati
नमस्वतोः
námasvatoḥ
नमस्वत्सु
námasvatsu

References edit