Hindi edit

Alternative forms edit

Etymology edit

Borrowed from Sanskrit नरक (naraka).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nə.ɾək/, [nɐ.ɾɐk]

Noun edit

नरक (narakm

  1. hell
    Synonym: (Islam) जहन्नुम (jahannum)

Declension edit

Nepali edit

Alternative forms edit

Pronunciation edit

Noun edit

नरक (narak)

  1. hell

Pali edit

Alternative forms edit

Noun edit

नरक m

  1. Devanagari script form of naraka (“hell”)

Declension edit

Sanskrit edit

Alternative forms edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

नरक (náraka, naráka) stemm or n

  1. hell

Declension edit

Masculine a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकः
nárakaḥ
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Vocative नरक
náraka
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
nárakam
नरकौ / नरका¹
nárakau / nárakā¹
नरकान्
nárakān
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकः
narákaḥ
नरकौ / नरका¹
narákau / narákā¹
नरकाः / नरकासः¹
narákāḥ / narákāsaḥ¹
Vocative नरक
náraka
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
narákam
नरकौ / नरका¹
narákau / narákā¹
नरकान्
narákān
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic

Descendants edit