Hindi edit

Etymology edit

Borrowed from Sanskrit नारी (nā́rī).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nɑː.ɾiː/, [näː.ɾiː]

Noun edit

नारी (nārīf (Urdu spelling ناری)

  1. woman
  2. wife

Declension edit

Synonyms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hnā́riH (woman). Cognate with Avestan 𐬥𐬁𐬌𐬭𐬍 (i, woman), Middle Persian n'(y)lyk' (nārīg, woman, lady wife).

Pronunciation edit

Noun edit

नारी (nā́rī) stemf

  1. woman, wife
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.92.3:
      अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः
      arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ
      They sing their song like women active in their tasks, along their common path hither from far away
  2. female or any object regarded as feminine

Declension edit

Feminine ī-stem declension of नारी (nā́rī)
Singular Dual Plural
Nominative नारी
nā́rī
नार्यौ / नारी¹
nā́ryau / nā́rī¹
नार्यः / नारीः¹
nā́ryaḥ / nā́rīḥ¹
Vocative नारि
nā́ri
नार्यौ / नारी¹
nā́ryau / nā́rī¹
नार्यः / नारीः¹
nā́ryaḥ / nā́rīḥ¹
Accusative नारीम्
nā́rīm
नार्यौ / नारी¹
nā́ryau / nā́rī¹
नारीः
nā́rīḥ
Instrumental नार्या
nā́ryā
नारीभ्याम्
nā́rībhyām
नारीभिः
nā́rībhiḥ
Dative नार्यै
nā́ryai
नारीभ्याम्
nā́rībhyām
नारीभ्यः
nā́rībhyaḥ
Ablative नार्याः / नार्यै²
nā́ryāḥ / nā́ryai²
नारीभ्याम्
nā́rībhyām
नारीभ्यः
nā́rībhyaḥ
Genitive नार्याः / नार्यै²
nā́ryāḥ / nā́ryai²
नार्योः
nā́ryoḥ
नारीणाम्
nā́rīṇām
Locative नार्याम्
nā́ryām
नार्योः
nā́ryoḥ
नारीषु
nā́rīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit