Sanskrit edit

Etymology edit

From Proto-Indo-European *h₃níds.

Pronunciation edit

Noun edit

निद् (níd) stemf

  1. mocking, ridiculing, derision, contempt

Declension edit

Feminine root-stem declension of निद् (níd)
Singular Dual Plural
Nominative नित्
nít
निदौ / निदा¹
nídau / nídā¹
निदः
nídaḥ
Vocative नित्
nít
निदौ / निदा¹
nídau / nídā¹
निदः
nídaḥ
Accusative निदम्
nídam
निदौ / निदा¹
nídau / nídā¹
निदः
nidáḥ
Instrumental निदा
nidā́
निद्भ्याम्
nidbhyā́m
निद्भिः
nidbhíḥ
Dative निदे
nidé
निद्भ्याम्
nidbhyā́m
निद्भ्यः
nidbhyáḥ
Ablative निदः
nidáḥ
निद्भ्याम्
nidbhyā́m
निद्भ्यः
nidbhyáḥ
Genitive निदः
nidáḥ
निदोः
nidóḥ
निदाम्
nidā́m
Locative निदि
nidí
निदोः
nidóḥ
नित्सु
nitsú
Notes
  • ¹Vedic

References edit