निरीक्षक

Hindi edit

Etymology edit

Borrowed from Sanskrit निरीक्षक (nirīkṣaka, looker, seer).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nɪ.ɾiːk.ʂək/, [nɪ.ɾiːk.ʃɐk]

Noun edit

निरीक्षक (nirīkṣakm

  1. inspector, examiner
    Synonym: इंस्पेक्टर (inspekṭar)

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From निस् (nis) +‎ ईक्ष् (īkṣ).

Pronunciation edit

Adjective edit

निरीक्षक (nirīkṣaka)

  1. looking at, seeing, viewing
  2. regarding

Declension edit

Masculine a-stem declension of निरीक्षक (nirīkṣaka)
Singular Dual Plural
Nominative निरीक्षकः
nirīkṣakaḥ
निरीक्षकौ / निरीक्षका¹
nirīkṣakau / nirīkṣakā¹
निरीक्षकाः / निरीक्षकासः¹
nirīkṣakāḥ / nirīkṣakāsaḥ¹
Vocative निरीक्षक
nirīkṣaka
निरीक्षकौ / निरीक्षका¹
nirīkṣakau / nirīkṣakā¹
निरीक्षकाः / निरीक्षकासः¹
nirīkṣakāḥ / nirīkṣakāsaḥ¹
Accusative निरीक्षकम्
nirīkṣakam
निरीक्षकौ / निरीक्षका¹
nirīkṣakau / nirīkṣakā¹
निरीक्षकान्
nirīkṣakān
Instrumental निरीक्षकेण
nirīkṣakeṇa
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकैः / निरीक्षकेभिः¹
nirīkṣakaiḥ / nirīkṣakebhiḥ¹
Dative निरीक्षकाय
nirīkṣakāya
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकेभ्यः
nirīkṣakebhyaḥ
Ablative निरीक्षकात्
nirīkṣakāt
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकेभ्यः
nirīkṣakebhyaḥ
Genitive निरीक्षकस्य
nirīkṣakasya
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकाणाम्
nirīkṣakāṇām
Locative निरीक्षके
nirīkṣake
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकेषु
nirīkṣakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निरीक्षका (nirīkṣakā)
Singular Dual Plural
Nominative निरीक्षका
nirīkṣakā
निरीक्षके
nirīkṣake
निरीक्षकाः
nirīkṣakāḥ
Vocative निरीक्षके
nirīkṣake
निरीक्षके
nirīkṣake
निरीक्षकाः
nirīkṣakāḥ
Accusative निरीक्षकाम्
nirīkṣakām
निरीक्षके
nirīkṣake
निरीक्षकाः
nirīkṣakāḥ
Instrumental निरीक्षकया / निरीक्षका¹
nirīkṣakayā / nirīkṣakā¹
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकाभिः
nirīkṣakābhiḥ
Dative निरीक्षकायै
nirīkṣakāyai
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकाभ्यः
nirīkṣakābhyaḥ
Ablative निरीक्षकायाः / निरीक्षकायै²
nirīkṣakāyāḥ / nirīkṣakāyai²
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकाभ्यः
nirīkṣakābhyaḥ
Genitive निरीक्षकायाः / निरीक्षकायै²
nirīkṣakāyāḥ / nirīkṣakāyai²
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकाणाम्
nirīkṣakāṇām
Locative निरीक्षकायाम्
nirīkṣakāyām
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकासु
nirīkṣakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरीक्षक (nirīkṣaka)
Singular Dual Plural
Nominative निरीक्षकम्
nirīkṣakam
निरीक्षके
nirīkṣake
निरीक्षकाणि / निरीक्षका¹
nirīkṣakāṇi / nirīkṣakā¹
Vocative निरीक्षक
nirīkṣaka
निरीक्षके
nirīkṣake
निरीक्षकाणि / निरीक्षका¹
nirīkṣakāṇi / nirīkṣakā¹
Accusative निरीक्षकम्
nirīkṣakam
निरीक्षके
nirīkṣake
निरीक्षकाणि / निरीक्षका¹
nirīkṣakāṇi / nirīkṣakā¹
Instrumental निरीक्षकेण
nirīkṣakeṇa
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकैः / निरीक्षकेभिः¹
nirīkṣakaiḥ / nirīkṣakebhiḥ¹
Dative निरीक्षकाय
nirīkṣakāya
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकेभ्यः
nirīkṣakebhyaḥ
Ablative निरीक्षकात्
nirīkṣakāt
निरीक्षकाभ्याम्
nirīkṣakābhyām
निरीक्षकेभ्यः
nirīkṣakebhyaḥ
Genitive निरीक्षकस्य
nirīkṣakasya
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकाणाम्
nirīkṣakāṇām
Locative निरीक्षके
nirīkṣake
निरीक्षकयोः
nirīkṣakayoḥ
निरीक्षकेषु
nirīkṣakeṣu
Notes
  • ¹Vedic

References edit