पाण्डव

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɑːɳ.ɖəʋ/, [pä̃ːɳ.ɖɐʋ]

Proper noun edit

पाण्डव (pāṇḍavm (Urdu spelling پانڈو)

  1. Alternative spelling of पांडव (pāṇḍav)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of पाण्डु (pāṇḍú, Pandu).

Pronunciation edit

Adjective edit

पाण्डव (pāṇḍava) stem

  1. relating to, belonging to, or coming from Pandu of his descendants

Declension edit

Masculine a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवः
pāṇḍavaḥ
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocative पाण्डव
pāṇḍava
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवान्
pāṇḍavān
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पाण्डवी (pāṇḍavī)
Singular Dual Plural
Nominative पाण्डवी
pāṇḍavī
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Vocative पाण्डवि
pāṇḍavi
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Accusative पाण्डवीम्
pāṇḍavīm
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डवीः
pāṇḍavīḥ
Instrumental पाण्डव्या
pāṇḍavyā
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभिः
pāṇḍavībhiḥ
Dative पाण्डव्यै
pāṇḍavyai
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Ablative पाण्डव्याः / पाण्डव्यै²
pāṇḍavyāḥ / pāṇḍavyai²
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Genitive पाण्डव्याः / पाण्डव्यै²
pāṇḍavyāḥ / pāṇḍavyai²
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीनाम्
pāṇḍavīnām
Locative पाण्डव्याम्
pāṇḍavyām
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीषु
pāṇḍavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Vocative पाण्डव
pāṇḍava
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Proper noun edit

पाण्डव (pāṇḍava) stemm

  1. a son of Pandu, a Pandava
  2. (in the plural) the five Pandavas

Declension edit

Masculine a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवः
pāṇḍavaḥ
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocative पाण्डव
pāṇḍava
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवान्
pāṇḍavān
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Descendants edit

  • Prakrit: 𑀧𑀁𑀟𑀯 (paṃḍava)
  • Hindustani: (learned)
    Hindi: पांडव (pāṇḍav)
    Urdu: پانڈو (pāṇḍav)
  • English: Pandava (learned)

Further reading edit