Pali edit

Alternative forms edit

Noun edit

पानीय n

  1. Devanagari script form of pānīya

Sanskrit edit

Alternative forms edit

Etymology edit

From पा (, to drink) +‎ -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".

Noun edit

पानीय (pānīya) stemn

  1. water
    Synonyms: see Thesaurus:जल
  2. drink, beverage

Declension edit

Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants edit

  • Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (see there for further descendants)

Adjective edit

पानीय (pānīya)

  1. drinkable
  2. to be drunk
  3. (archaic) to be protected, cherished, or preserved

Declension edit

Masculine a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयः
pānīyaḥ
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Vocative पानीय
pānīya
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Accusative पानीयम्
pānīyam
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयान्
pānīyān
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पानीया (pānīyā)
Singular Dual Plural
Nominative पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
Vocative पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
Accusative पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
Instrumental पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
Dative पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Ablative पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Genitive पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants edit

References edit