Sanskrit edit

Adjective edit

पारग (pāraga)

  1. crossing over to an opposite shore
  2. master, one possessing complete knowledge of a subject (subject in gen., loc., or comp.)

Declension edit

Masculine a-stem declension of पारग
Nom. sg. पारगः (pāragaḥ)
Gen. sg. पारगस्य (pāragasya)
Singular Dual Plural
Nominative पारगः (pāragaḥ) पारगौ (pāragau) पारगाः (pāragāḥ)
Vocative पारग (pāraga) पारगौ (pāragau) पारगाः (pāragāḥ)
Accusative पारगम् (pāragam) पारगौ (pāragau) पारगान् (pāragān)
Instrumental पारगेण (pārageṇa) पारगाभ्याम् (pāragābhyām) पारगैः (pāragaiḥ)
Dative पारगाय (pāragāya) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Ablative पारगात् (pāragāt) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Genitive पारगस्य (pāragasya) पारगयोः (pāragayoḥ) पारगाणाम् (pāragāṇām)
Locative पारगे (pārage) पारगयोः (pāragayoḥ) पारगेषु (pārageṣu)
Feminine ā-stem declension of पारग
Nom. sg. पारगा (pāragā)
Gen. sg. पारगायाः (pāragāyāḥ)
Singular Dual Plural
Nominative पारगा (pāragā) पारगे (pārage) पारगाः (pāragāḥ)
Vocative पारगे (pārage) पारगे (pārage) पारगाः (pāragāḥ)
Accusative पारगाम् (pāragām) पारगे (pārage) पारगाः (pāragāḥ)
Instrumental पारगया (pāragayā) पारगाभ्याम् (pāragābhyām) पारगाभिः (pāragābhiḥ)
Dative पारगायै (pāragāyai) पारगाभ्याम् (pāragābhyām) पारगाभ्यः (pāragābhyaḥ)
Ablative पारगायाः (pāragāyāḥ) पारगाभ्याम् (pāragābhyām) पारगाभ्यः (pāragābhyaḥ)
Genitive पारगायाः (pāragāyāḥ) पारगयोः (pāragayoḥ) पारगाणाम् (pāragāṇām)
Locative पारगायाम् (pāragāyām) पारगयोः (pāragayoḥ) पारगासु (pāragāsu)
Neuter a-stem declension of पारग
Nom. sg. पारगम् (pāragam)
Gen. sg. पारगस्य (pāragasya)
Singular Dual Plural
Nominative पारगम् (pāragam) पारगे (pārage) पारगाणि (pāragāṇi)
Vocative पारग (pāraga) पारगे (pārage) पारगाणि (pāragāṇi)
Accusative पारगम् (pāragam) पारगे (pārage) पारगाणि (pāragāṇi)
Instrumental पारगेण (pārageṇa) पारगाभ्याम् (pāragābhyām) पारगैः (pāragaiḥ)
Dative पारगाय (pāragāya) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Ablative पारगात् (pāragāt) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Genitive पारगस्य (pāragasya) पारगयोः (pāragayoḥ) पारगाणाम् (pāragāṇām)
Locative पारगे (pārage) पारगयोः (pāragayoḥ) पारगेषु (pārageṣu)

Noun edit

पारग (pāraga) stemn

  1. fulfillment of a promise

Declension edit

Neuter a-stem declension of पारग
Nom. sg. पारगम् (pāragam)
Gen. sg. पारगस्य (pāragasya)
Singular Dual Plural
Nominative पारगम् (pāragam) पारगे (pārage) पारगाणि (pāragāṇi)
Vocative पारग (pāraga) पारगे (pārage) पारगाणि (pāragāṇi)
Accusative पारगम् (pāragam) पारगे (pārage) पारगाणि (pāragāṇi)
Instrumental पारगेण (pārageṇa) पारगाभ्याम् (pāragābhyām) पारगैः (pāragaiḥ)
Dative पारगाय (pāragāya) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Ablative पारगात् (pāragāt) पारगाभ्याम् (pāragābhyām) पारगेभ्यः (pāragebhyaḥ)
Genitive पारगस्य (pāragasya) पारगयोः (pāragayoḥ) पारगाणाम् (pāragāṇām)
Locative पारगे (pārage) पारगयोः (pāragayoḥ) पारगेषु (pārageṣu)