See also: पलाल

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

पुल्ल (pulla) stemn

  1. flower

Declension edit

Neuter a-stem declension of पुल्ल (pulla)
Singular Dual Plural
Nominative पुल्लम्
pullam
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Vocative पुल्ल
pulla
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Accusative पुल्लम्
pullam
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Instrumental पुल्लेन
pullena
पुल्लाभ्याम्
pullābhyām
पुल्लैः / पुल्लेभिः¹
pullaiḥ / pullebhiḥ¹
Dative पुल्लाय
pullāya
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Ablative पुल्लात्
pullāt
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Genitive पुल्लस्य
pullasya
पुल्लयोः
pullayoḥ
पुल्लानाम्
pullānām
Locative पुल्ले
pulle
पुल्लयोः
pullayoḥ
पुल्लेषु
pulleṣu
Notes
  • ¹Vedic

Adjective edit

पुल्ल (pulla)

  1. inflated, expanded
  2. flowery, abundant in flowers
  3. split open

Declension edit

Masculine a-stem declension of पुल्ल (pulla)
Singular Dual Plural
Nominative पुल्लः
pullaḥ
पुल्लौ / पुल्ला¹
pullau / pullā¹
पुल्लाः / पुल्लासः¹
pullāḥ / pullāsaḥ¹
Vocative पुल्ल
pulla
पुल्लौ / पुल्ला¹
pullau / pullā¹
पुल्लाः / पुल्लासः¹
pullāḥ / pullāsaḥ¹
Accusative पुल्लम्
pullam
पुल्लौ / पुल्ला¹
pullau / pullā¹
पुल्लान्
pullān
Instrumental पुल्लेन
pullena
पुल्लाभ्याम्
pullābhyām
पुल्लैः / पुल्लेभिः¹
pullaiḥ / pullebhiḥ¹
Dative पुल्लाय
pullāya
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Ablative पुल्लात्
pullāt
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Genitive पुल्लस्य
pullasya
पुल्लयोः
pullayoḥ
पुल्लानाम्
pullānām
Locative पुल्ले
pulle
पुल्लयोः
pullayoḥ
पुल्लेषु
pulleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पुल्ला (pullā)
Singular Dual Plural
Nominative पुल्ला
pullā
पुल्ले
pulle
पुल्लाः
pullāḥ
Vocative पुल्ले
pulle
पुल्ले
pulle
पुल्लाः
pullāḥ
Accusative पुल्लाम्
pullām
पुल्ले
pulle
पुल्लाः
pullāḥ
Instrumental पुल्लया / पुल्ला¹
pullayā / pullā¹
पुल्लाभ्याम्
pullābhyām
पुल्लाभिः
pullābhiḥ
Dative पुल्लायै
pullāyai
पुल्लाभ्याम्
pullābhyām
पुल्लाभ्यः
pullābhyaḥ
Ablative पुल्लायाः / पुल्लायै²
pullāyāḥ / pullāyai²
पुल्लाभ्याम्
pullābhyām
पुल्लाभ्यः
pullābhyaḥ
Genitive पुल्लायाः / पुल्लायै²
pullāyāḥ / pullāyai²
पुल्लयोः
pullayoḥ
पुल्लानाम्
pullānām
Locative पुल्लायाम्
pullāyām
पुल्लयोः
pullayoḥ
पुल्लासु
pullāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुल्ल (pulla)
Singular Dual Plural
Nominative पुल्लम्
pullam
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Vocative पुल्ल
pulla
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Accusative पुल्लम्
pullam
पुल्ले
pulle
पुल्लानि / पुल्ला¹
pullāni / pullā¹
Instrumental पुल्लेन
pullena
पुल्लाभ्याम्
pullābhyām
पुल्लैः / पुल्लेभिः¹
pullaiḥ / pullebhiḥ¹
Dative पुल्लाय
pullāya
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Ablative पुल्लात्
pullāt
पुल्लाभ्याम्
pullābhyām
पुल्लेभ्यः
pullebhyaḥ
Genitive पुल्लस्य
pullasya
पुल्लयोः
pullayoḥ
पुल्लानाम्
pullānām
Locative पुल्ले
pulle
पुल्लयोः
pullayoḥ
पुल्लेषु
pulleṣu
Notes
  • ¹Vedic

Synonyms edit