Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bɑː.lɪʃ/, [bäː.lɪʃ]

Etymology 1 edit

Borrowed from Sanskrit बालिश (bāliśa).

Noun edit

बालिश (bāliśm (Urdu spelling بالش)

  1. (rare) a child
Declension edit

Adjective edit

बालिश (bāliś) (indeclinable, Urdu spelling بالش)

  1. young, childish, puerile
  2. ignorant, foolish, careless

Etymology 2 edit

Borrowed from Classical Persian بالش (bāliš). Cognate with Assamese বালিছ (balis), Bengali বালিশ (baliś).

Noun edit

बालिश (bāliśm (Urdu spelling بالش)

  1. pillow, cushion
    Synonyms: तकिया (takiyā), उपधान (updhān)
Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From बाल (bāla, child).

Pronunciation edit

Adjective edit

बालिश (bāliśa) stem

  1. young, childish, puerile, simple
  2. ignorant, foolish, careless

Declension edit

Masculine a-stem declension of बालिश (bāliśa)
Singular Dual Plural
Nominative बालिशः
bāliśaḥ
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Vocative बालिश
bāliśa
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Accusative बालिशम्
bāliśam
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशान्
bāliśān
Instrumental बालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dative बालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablative बालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitive बालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locative बालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बालिशा (bāliśā)
Singular Dual Plural
Nominative बालिशा
bāliśā
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Vocative बालिशे
bāliśe
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Accusative बालिशाम्
bāliśām
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Instrumental बालिशया / बालिशा¹
bāliśayā / bāliśā¹
बालिशाभ्याम्
bāliśābhyām
बालिशाभिः
bāliśābhiḥ
Dative बालिशायै
bāliśāyai
बालिशाभ्याम्
bāliśābhyām
बालिशाभ्यः
bāliśābhyaḥ
Ablative बालिशायाः / बालिशायै²
bāliśāyāḥ / bāliśāyai²
बालिशाभ्याम्
bāliśābhyām
बालिशाभ्यः
bāliśābhyaḥ
Genitive बालिशायाः / बालिशायै²
bāliśāyāḥ / bāliśāyai²
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locative बालिशायाम्
bāliśāyām
बालिशयोः
bāliśayoḥ
बालिशासु
bāliśāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बालिश (bāliśa)
Singular Dual Plural
Nominative बालिशम्
bāliśam
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Vocative बालिश
bāliśa
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Accusative बालिशम्
bāliśam
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Instrumental बालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dative बालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablative बालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitive बालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locative बालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic

Noun edit

बालिश (bāliśa) stemm

  1. a child
  2. a fool, blockhead

Declension edit

Masculine a-stem declension of बालिश (bāliśa)
Singular Dual Plural
Nominative बालिशः
bāliśaḥ
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Vocative बालिश
bāliśa
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Accusative बालिशम्
bāliśam
बालिशौ / बालिशा¹
bāliśau / bāliśā¹
बालिशान्
bāliśān
Instrumental बालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dative बालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablative बालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitive बालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locative बालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic

References edit