भविष्य

Hindi edit

Etymology edit

Learned borrowing from Sanskrit भविष्य (bhaviṣya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱə.ʋɪʂ.jə/, [bʱɐ.ʋɪʃ.jɐ]

Noun edit

भविष्य (bhaviṣyam (Urdu spelling بھوشیہ)

  1. the future (that which is yet to happen)
  2. (grammar) future tense
    भविष्यकालbhaviṣyakālfuture tense (less ambiguous)

Declension edit

Adjective edit

भविष्य (bhaviṣya) (indeclinable, Urdu spelling بھوشیہ)

  1. future

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Back-formation from भविष्यति (bhaviṣyati).

Pronunciation edit

Noun edit

भविष्य (bhaviṣya) stemn

  1. the future (Hariv., Pur.)
    Synonym: भविष्यपुराण (bhaviṣyapurāṇa)

Declension edit

Neuter a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocative भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

Descendants edit

Adjective edit

भविष्य (bhaviṣya) stem

  1. imminent, impending (to be about to become or come to pass) (MBh., Ka1v.)

Declension edit

Masculine a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यः
bhaviṣyaḥ
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Vocative भविष्य
bhaviṣya
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Accusative भविष्यम्
bhaviṣyam
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्यान्
bhaviṣyān
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भविष्या (bhaviṣyā)
Singular Dual Plural
Nominative भविष्या
bhaviṣyā
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Vocative भविष्ये
bhaviṣye
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Accusative भविष्याम्
bhaviṣyām
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Instrumental भविष्यया / भविष्या¹
bhaviṣyayā / bhaviṣyā¹
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभिः
bhaviṣyābhiḥ
Dative भविष्यायै
bhaviṣyāyai
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Ablative भविष्यायाः / भविष्यायै²
bhaviṣyāyāḥ / bhaviṣyāyai²
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Genitive भविष्यायाः / भविष्यायै²
bhaviṣyāyāḥ / bhaviṣyāyai²
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्यायाम्
bhaviṣyāyām
भविष्ययोः
bhaviṣyayoḥ
भविष्यासु
bhaviṣyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocative भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

References edit