भागीरथी

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of भगीरथ (bhagīratha)

Pronunciation

edit

Noun

edit

भागीरथी (bhāgīrathī) stemf

  1. (Hinduism) an epithet of the river Ganga

Declension

edit
Feminine ī-stem declension of भागीरथी (bhāgīrathī)
Singular Dual Plural
Nominative भागीरथी
bhāgīrathī
भागीरथ्यौ / भागीरथी¹
bhāgīrathyau / bhāgīrathī¹
भागीरथ्यः / भागीरथीः¹
bhāgīrathyaḥ / bhāgīrathīḥ¹
Vocative भागीरथि
bhāgīrathi
भागीरथ्यौ / भागीरथी¹
bhāgīrathyau / bhāgīrathī¹
भागीरथ्यः / भागीरथीः¹
bhāgīrathyaḥ / bhāgīrathīḥ¹
Accusative भागीरथीम्
bhāgīrathīm
भागीरथ्यौ / भागीरथी¹
bhāgīrathyau / bhāgīrathī¹
भागीरथीः
bhāgīrathīḥ
Instrumental भागीरथ्या
bhāgīrathyā
भागीरथीभ्याम्
bhāgīrathībhyām
भागीरथीभिः
bhāgīrathībhiḥ
Dative भागीरथ्यै
bhāgīrathyai
भागीरथीभ्याम्
bhāgīrathībhyām
भागीरथीभ्यः
bhāgīrathībhyaḥ
Ablative भागीरथ्याः / भागीरथ्यै²
bhāgīrathyāḥ / bhāgīrathyai²
भागीरथीभ्याम्
bhāgīrathībhyām
भागीरथीभ्यः
bhāgīrathībhyaḥ
Genitive भागीरथ्याः / भागीरथ्यै²
bhāgīrathyāḥ / bhāgīrathyai²
भागीरथ्योः
bhāgīrathyoḥ
भागीरथीनाम्
bhāgīrathīnām
Locative भागीरथ्याम्
bhāgīrathyām
भागीरथ्योः
bhāgīrathyoḥ
भागीरथीषु
bhāgīrathīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas