मानसिक

Hindi edit

Etymology edit

Learned borrowing from Sanskrit मानसिक (mānasika).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mɑːn.sɪk/, [mä̃ːn.sɪk]

Adjective edit

मानसिक (mānsik) (indeclinable)

  1. mental, of or pertaining to the mind

Derived terms edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit मानसिक (mānasika).

Pronunciation edit

  • IPA(key): /man.sik/, [man.siːk]

Adjective edit

मानसिक (mānsik)

  1. mental, of or pertaining to the mind

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From मनस् (manas) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

मानसिक (mānasika) stem

  1. committed only in thought
  2. conceived only in the mind, imaginary

Declension edit

Masculine a-stem declension of मानसिक (mānasika)
Singular Dual Plural
Nominative मानसिकः
mānasikaḥ
मानसिकौ / मानसिका¹
mānasikau / mānasikā¹
मानसिकाः / मानसिकासः¹
mānasikāḥ / mānasikāsaḥ¹
Vocative मानसिक
mānasika
मानसिकौ / मानसिका¹
mānasikau / mānasikā¹
मानसिकाः / मानसिकासः¹
mānasikāḥ / mānasikāsaḥ¹
Accusative मानसिकम्
mānasikam
मानसिकौ / मानसिका¹
mānasikau / mānasikā¹
मानसिकान्
mānasikān
Instrumental मानसिकेन
mānasikena
मानसिकाभ्याम्
mānasikābhyām
मानसिकैः / मानसिकेभिः¹
mānasikaiḥ / mānasikebhiḥ¹
Dative मानसिकाय
mānasikāya
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Ablative मानसिकात्
mānasikāt
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Genitive मानसिकस्य
mānasikasya
मानसिकयोः
mānasikayoḥ
मानसिकानाम्
mānasikānām
Locative मानसिके
mānasike
मानसिकयोः
mānasikayoḥ
मानसिकेषु
mānasikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मानसिकी (mānasikī)
Singular Dual Plural
Nominative मानसिकी
mānasikī
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिक्यः / मानसिकीः¹
mānasikyaḥ / mānasikīḥ¹
Vocative मानसिकि
mānasiki
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिक्यः / मानसिकीः¹
mānasikyaḥ / mānasikīḥ¹
Accusative मानसिकीम्
mānasikīm
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिकीः
mānasikīḥ
Instrumental मानसिक्या
mānasikyā
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभिः
mānasikībhiḥ
Dative मानसिक्यै
mānasikyai
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभ्यः
mānasikībhyaḥ
Ablative मानसिक्याः / मानसिक्यै²
mānasikyāḥ / mānasikyai²
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभ्यः
mānasikībhyaḥ
Genitive मानसिक्याः / मानसिक्यै²
mānasikyāḥ / mānasikyai²
मानसिक्योः
mānasikyoḥ
मानसिकीनाम्
mānasikīnām
Locative मानसिक्याम्
mānasikyām
मानसिक्योः
mānasikyoḥ
मानसिकीषु
mānasikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मानसिक (mānasika)
Singular Dual Plural
Nominative मानसिकम्
mānasikam
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Vocative मानसिक
mānasika
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Accusative मानसिकम्
mānasikam
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Instrumental मानसिकेन
mānasikena
मानसिकाभ्याम्
mānasikābhyām
मानसिकैः / मानसिकेभिः¹
mānasikaiḥ / mānasikebhiḥ¹
Dative मानसिकाय
mānasikāya
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Ablative मानसिकात्
mānasikāt
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Genitive मानसिकस्य
mānasikasya
मानसिकयोः
mānasikayoḥ
मानसिकानाम्
mānasikānām
Locative मानसिके
mānasike
मानसिकयोः
mānasikayoḥ
मानसिकेषु
mānasikeṣu
Notes
  • ¹Vedic

References edit