Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *máša-, ultimately of non-Indo-European origin.[1]

Pronunciation edit

Noun edit

माष (mā́ṣa) stemm

  1. any Old World bean
  2. (Later Sanskrit) urad
  3. a weight of gold
    Synonym: सुवर्ण (suvarṇa)

Declension edit

Masculine a-stem declension of माष (mā́ṣa)
Singular Dual Plural
Nominative माषः
mā́ṣaḥ
माषौ / माषा¹
mā́ṣau / mā́ṣā¹
माषाः / माषासः¹
mā́ṣāḥ / mā́ṣāsaḥ¹
Vocative माष
mā́ṣa
माषौ / माषा¹
mā́ṣau / mā́ṣā¹
माषाः / माषासः¹
mā́ṣāḥ / mā́ṣāsaḥ¹
Accusative माषम्
mā́ṣam
माषौ / माषा¹
mā́ṣau / mā́ṣā¹
माषान्
mā́ṣān
Instrumental माषेण
mā́ṣeṇa
माषाभ्याम्
mā́ṣābhyām
माषैः / माषेभिः¹
mā́ṣaiḥ / mā́ṣebhiḥ¹
Dative माषाय
mā́ṣāya
माषाभ्याम्
mā́ṣābhyām
माषेभ्यः
mā́ṣebhyaḥ
Ablative माषात्
mā́ṣāt
माषाभ्याम्
mā́ṣābhyām
माषेभ्यः
mā́ṣebhyaḥ
Genitive माषस्य
mā́ṣasya
माषयोः
mā́ṣayoḥ
माषाणाम्
mā́ṣāṇām
Locative माषे
mā́ṣe
माषयोः
mā́ṣayoḥ
माषेषु
mā́ṣeṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  1. ^ Savelyev, A. (2017). Language Dispersal Beyond Farming. Netherlands: John Benjamins Publishing Company, p. 284