Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From यवन (yavana, Muslim) +‎ धर्म (dhárma, religion).

Pronunciation

edit

Noun

edit

यवनधर्म (yavanadharma) stemm

  1. (neologism) Islam
    Synonyms: इस्लामधर्म (islāmadharma), इस्लाम (islāma), मुस्लिमधर्म (muslimadharma)

Declension

edit
Masculine a-stem declension of यवनधर्म
singular dual plural
nominative यवनधर्मः (yavanadharmaḥ) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्माः (yavanadharmāḥ)
यवनधर्मासः¹ (yavanadharmāsaḥ¹)
vocative यवनधर्म (yavanadharma) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्माः (yavanadharmāḥ)
यवनधर्मासः¹ (yavanadharmāsaḥ¹)
accusative यवनधर्मम् (yavanadharmam) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्मान् (yavanadharmān)
instrumental यवनधर्मेण (yavanadharmeṇa) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मैः (yavanadharmaiḥ)
यवनधर्मेभिः¹ (yavanadharmebhiḥ¹)
dative यवनधर्माय (yavanadharmāya) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मेभ्यः (yavanadharmebhyaḥ)
ablative यवनधर्मात् (yavanadharmāt) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मेभ्यः (yavanadharmebhyaḥ)
genitive यवनधर्मस्य (yavanadharmasya) यवनधर्मयोः (yavanadharmayoḥ) यवनधर्माणाम् (yavanadharmāṇām)
locative यवनधर्मे (yavanadharme) यवनधर्मयोः (yavanadharmayoḥ) यवनधर्मेषु (yavanadharmeṣu)
  • ¹Vedic