रामचन्द्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of राम (rāma, Rāma) +‎ चन्द्र (candra, moon). Referring to Rama's gentle attitude or his beautiful face.

Pronunciation

edit

Noun

edit

रामचन्द्र (rāmacandra) stemm

  1. (Hinduism) a name for Rāma.

Declension

edit
Masculine a-stem declension of रामचन्द्र
singular dual plural
nominative रामचन्द्रः (rāmacandraḥ) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्राः (rāmacandrāḥ)
रामचन्द्रासः¹ (rāmacandrāsaḥ¹)
accusative रामचन्द्रम् (rāmacandram) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्रान् (rāmacandrān)
instrumental रामचन्द्रेण (rāmacandreṇa) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रैः (rāmacandraiḥ)
रामचन्द्रेभिः¹ (rāmacandrebhiḥ¹)
dative रामचन्द्राय (rāmacandrāya) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रेभ्यः (rāmacandrebhyaḥ)
ablative रामचन्द्रात् (rāmacandrāt) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रेभ्यः (rāmacandrebhyaḥ)
genitive रामचन्द्रस्य (rāmacandrasya) रामचन्द्रयोः (rāmacandrayoḥ) रामचन्द्राणाम् (rāmacandrāṇām)
locative रामचन्द्रे (rāmacandre) रामचन्द्रयोः (rāmacandrayoḥ) रामचन्द्रेषु (rāmacandreṣu)
vocative रामचन्द्र (rāmacandra) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्राः (rāmacandrāḥ)
रामचन्द्रासः¹ (rāmacandrāsaḥ¹)
  • ¹Vedic

Descendants

edit