Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *rukmás, from Proto-Indo-Iranian *rukmás, from Proto-Indo-European *luk-mó-s, from *lewk- (to shine).

Pronunciation edit

Noun edit

रुक्म (rukmá) stemm or n (root रुच्)

  1. what is bright or radiant
  2. an ornament of gold
  3. golden chain or disc
  4. the thorn-apple
  5. iron
  6. a kind of collyrium

Declension edit

Masculine a-stem declension of रुक्म (rukmá)
Singular Dual Plural
Nominative रुक्मः
rukmáḥ
रुक्मौ / रुक्मा¹
rukmaú / rukmā́¹
रुक्माः / रुक्मासः¹
rukmā́ḥ / rukmā́saḥ¹
Vocative रुक्म
rúkma
रुक्मौ / रुक्मा¹
rúkmau / rúkmā¹
रुक्माः / रुक्मासः¹
rúkmāḥ / rúkmāsaḥ¹
Accusative रुक्मम्
rukmám
रुक्मौ / रुक्मा¹
rukmaú / rukmā́¹
रुक्मान्
rukmā́n
Instrumental रुक्मेण
rukméṇa
रुक्माभ्याम्
rukmā́bhyām
रुक्मैः / रुक्मेभिः¹
rukmaíḥ / rukmébhiḥ¹
Dative रुक्माय
rukmā́ya
रुक्माभ्याम्
rukmā́bhyām
रुक्मेभ्यः
rukmébhyaḥ
Ablative रुक्मात्
rukmā́t
रुक्माभ्याम्
rukmā́bhyām
रुक्मेभ्यः
rukmébhyaḥ
Genitive रुक्मस्य
rukmásya
रुक्मयोः
rukmáyoḥ
रुक्माणाम्
rukmā́ṇām
Locative रुक्मे
rukmé
रुक्मयोः
rukmáyoḥ
रुक्मेषु
rukméṣu
Notes
  • ¹Vedic
Neuter a-stem declension of रुक्म (rukmá)
Singular Dual Plural
Nominative रुक्मम्
rukmám
रुक्मे
rukmé
रुक्माणि / रुक्मा¹
rukmā́ṇi / rukmā́¹
Vocative रुक्म
rúkma
रुक्मे
rúkme
रुक्माणि / रुक्मा¹
rúkmāṇi / rúkmā¹
Accusative रुक्मम्
rukmám
रुक्मे
rukmé
रुक्माणि / रुक्मा¹
rukmā́ṇi / rukmā́¹
Instrumental रुक्मेण
rukméṇa
रुक्माभ्याम्
rukmā́bhyām
रुक्मैः / रुक्मेभिः¹
rukmaíḥ / rukmébhiḥ¹
Dative रुक्माय
rukmā́ya
रुक्माभ्याम्
rukmā́bhyām
रुक्मेभ्यः
rukmébhyaḥ
Ablative रुक्मात्
rukmā́t
रुक्माभ्याम्
rukmā́bhyām
रुक्मेभ्यः
rukmébhyaḥ
Genitive रुक्मस्य
rukmásya
रुक्मयोः
rukmáyoḥ
रुक्माणाम्
rukmā́ṇām
Locative रुक्मे
rukmé
रुक्मयोः
rukmáyoḥ
रुक्मेषु
rukméṣu
Notes
  • ¹Vedic

Derived terms edit

References edit