Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *wamrás, from Proto-Indo-Iranian *marwíš, *warmíš, *wamrás, from Proto-Indo-European *morwi-. Compare Latin formīca, Ancient Greek μύρμηξ (múrmēx), Old Church Slavonic мравии (mravii), Old Irish moirb, English mire (ant (obsolete)).

Pronunciation edit

Noun edit

वम्र (vamrá) stemm

  1. ant

Declension edit

Masculine a-stem declension of वम्र
Nom. sg. वम्रः (vamraḥ)
Gen. sg. वम्रस्य (vamrasya)
Singular Dual Plural
Nominative वम्रः (vamraḥ) वम्रौ (vamrau) वम्राः (vamrāḥ)
Vocative वम्र (vamra) वम्रौ (vamrau) वम्राः (vamrāḥ)
Accusative वम्रम् (vamram) वम्रौ (vamrau) वम्रान् (vamrān)
Instrumental वम्रेण (vamreṇa) वम्राभ्याम् (vamrābhyām) वम्रैः (vamraiḥ)
Dative वम्राय (vamrāya) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
Ablative वम्रात् (vamrāt) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
Genitive वम्रस्य (vamrasya) वम्रयोः (vamrayoḥ) वम्राणाम् (vamrāṇām)
Locative वम्रे (vamre) वम्रयोः (vamrayoḥ) वम्रेषु (vamreṣu)

References edit