वसिष्ठ

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hwásištʰas (best, most excellent), from Proto-Indo-European *h₁wés-isth₂-o-s, superlative degree of *h₁wésus (good). Cognate with Avestan 𐬬𐬀𐬵𐬌𐬱𐬙𐬀 (vahišta, best).

Pronunciation edit

Adjective edit

वसिष्ठ (vásiṣṭha) stem

  1. superlative degree of वसु (vasu); best, most excellent

Declension edit

Masculine a-stem declension of वसिष्ठ (vásiṣṭha)
Singular Dual Plural
Nominative वसिष्ठः
vásiṣṭhaḥ
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठाः / वसिष्ठासः¹
vásiṣṭhāḥ / vásiṣṭhāsaḥ¹
Vocative वसिष्ठ
vásiṣṭha
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठाः / वसिष्ठासः¹
vásiṣṭhāḥ / vásiṣṭhāsaḥ¹
Accusative वसिष्ठम्
vásiṣṭham
वसिष्ठौ / वसिष्ठा¹
vásiṣṭhau / vásiṣṭhā¹
वसिष्ठान्
vásiṣṭhān
Instrumental वसिष्ठेन
vásiṣṭhena
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठैः / वसिष्ठेभिः¹
vásiṣṭhaiḥ / vásiṣṭhebhiḥ¹
Dative वसिष्ठाय
vásiṣṭhāya
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Ablative वसिष्ठात्
vásiṣṭhāt
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Genitive वसिष्ठस्य
vásiṣṭhasya
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठे
vásiṣṭhe
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठेषु
vásiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वसिष्ठा (vásiṣṭhā)
Singular Dual Plural
Nominative वसिष्ठा
vásiṣṭhā
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Vocative वसिष्ठे
vásiṣṭhe
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Accusative वसिष्ठाम्
vásiṣṭhām
वसिष्ठे
vásiṣṭhe
वसिष्ठाः
vásiṣṭhāḥ
Instrumental वसिष्ठया / वसिष्ठा¹
vásiṣṭhayā / vásiṣṭhā¹
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभिः
vásiṣṭhābhiḥ
Dative वसिष्ठायै
vásiṣṭhāyai
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभ्यः
vásiṣṭhābhyaḥ
Ablative वसिष्ठायाः
vásiṣṭhāyāḥ
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठाभ्यः
vásiṣṭhābhyaḥ
Genitive वसिष्ठायाः
vásiṣṭhāyāḥ
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठायाम्
vásiṣṭhāyām
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठासु
vásiṣṭhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वसिष्ठ (vásiṣṭha)
Singular Dual Plural
Nominative वसिष्ठम्
vásiṣṭham
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Vocative वसिष्ठ
vásiṣṭha
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Accusative वसिष्ठम्
vásiṣṭham
वसिष्ठे
vásiṣṭhe
वसिष्ठानि / वसिष्ठा¹
vásiṣṭhāni / vásiṣṭhā¹
Instrumental वसिष्ठेन
vásiṣṭhena
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठैः / वसिष्ठेभिः¹
vásiṣṭhaiḥ / vásiṣṭhebhiḥ¹
Dative वसिष्ठाय
vásiṣṭhāya
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Ablative वसिष्ठात्
vásiṣṭhāt
वसिष्ठाभ्याम्
vásiṣṭhābhyām
वसिष्ठेभ्यः
vásiṣṭhebhyaḥ
Genitive वसिष्ठस्य
vásiṣṭhasya
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठानाम्
vásiṣṭhānām
Locative वसिष्ठे
vásiṣṭhe
वसिष्ठयोः
vásiṣṭhayoḥ
वसिष्ठेषु
vásiṣṭheṣu
Notes
  • ¹Vedic

Descendants edit

  • Sauraseni Prakrit: 𑀯𑀲𑀺𑀝𑁆𑀞 (vasiṭṭha)
    • Hindi: बसीठ (basīṭh, village headman) (dated)

Proper noun edit

वसिष्ठ (vásiṣṭha) stemm

  1. (Hinduism) name of a sage, who is considered to be the author of book 7 of the Rigveda; one of the seven Saptarishis.