वातापि

Sanskrit

edit

Etymology

edit

From वात (vāta, wind) and आपि (āpi, friend/ally), therefore "friend of the wind".

Pronunciation

edit

Noun

edit

वातापि (vātāpim

  1. One who allies with the wind
  2. The demon nephew of Prahlāda, and brother of Ilvala, who was eaten by Sage Agastya
    Synonyms: वैवापि (vaivāpi), वायुमित्र (vāyumitra), वाताप्यसुर (vātāpyasura)
  3. A city in Karnataka (Badami)

Declension

edit
Masculine i-stem declension of वातापि (vātāpi)
Singular Dual Plural
Nominative वातापिः
vātāpiḥ
वातापी
vātāpī
वातापयः
vātāpayaḥ
Vocative वातापे
vātāpe
वातापी
vātāpī
वातापयः
vātāpayaḥ
Accusative वातापिम्
vātāpim
वातापी
vātāpī
वातापीन्
vātāpīn
Instrumental वातापिना / वाताप्या¹
vātāpinā / vātāpyā¹
वातापिभ्याम्
vātāpibhyām
वातापिभिः
vātāpibhiḥ
Dative वातापये
vātāpaye
वातापिभ्याम्
vātāpibhyām
वातापिभ्यः
vātāpibhyaḥ
Ablative वातापेः / वाताप्यः¹
vātāpeḥ / vātāpyaḥ¹
वातापिभ्याम्
vātāpibhyām
वातापिभ्यः
vātāpibhyaḥ
Genitive वातापेः / वाताप्यः¹
vātāpeḥ / vātāpyaḥ¹
वाताप्योः
vātāpyoḥ
वातापीनाम्
vātāpīnām
Locative वातापौ / वातापा¹
vātāpau / vātāpā¹
वाताप्योः
vātāpyoḥ
वातापिषु
vātāpiṣu
Notes
  • ¹Vedic

Descendants

edit
  • Old Kannada: ವಾತಾಪಿ (vātāpi)

Adjective

edit

वातापि (vātāpi) stem

  1. having the wind as an ally
  2. of or relating to Vatapi