Old Gujarati edit

Etymology edit

Borrowed from Sanskrit वाम (vāma).

Adjective edit

वाम (vāma)

  1. left side

Sanskrit edit

Alternative scripts edit

Etymology 1 edit

From Proto-Indo-European *wenh₁-mó (to love, wish); compare वनोति (vanoti).

Pronunciation edit

Adjective edit

वाम (vāma) stem (root वन्)

  1. lovely, dear, pleasant, agreeable, fair, beautiful, splendid, noble
  2. (at the end of a compound) striving after, eager for, intent upon, fond of
  3. relating to a mare
  4. (At the end of a compound) striving after, eager for
Declension edit
Masculine a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामः
vāmaḥ
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Vocative वाम
vāma
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Accusative वामम्
vāmam
वामौ / वामा¹
vāmau / vāmā¹
वामान्
vāmān
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वामा (vāmā)
Singular Dual Plural
Nominative वामा
vāmā
वामे
vāme
वामाः
vāmāḥ
Vocative वामे
vāme
वामे
vāme
वामाः
vāmāḥ
Accusative वामाम्
vāmām
वामे
vāme
वामाः
vāmāḥ
Instrumental वामया / वामा¹
vāmayā / vāmā¹
वामाभ्याम्
vāmābhyām
वामाभिः
vāmābhiḥ
Dative वामायै
vāmāyai
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Ablative वामायाः
vāmāyāḥ
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Genitive वामायाः
vāmāyāḥ
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामायाम्
vāmāyām
वामयोः
vāmayoḥ
वामासु
vāmāsu
Notes
  • ¹Vedic
Feminine ī-stem declension of वामी (vāmī)
Singular Dual Plural
Nominative वामी
vāmī
वाम्यौ / वामी¹
vāmyau / vāmī¹
वाम्यः / वामीः¹
vāmyaḥ / vāmīḥ¹
Vocative वामि
vāmi
वाम्यौ / वामी¹
vāmyau / vāmī¹
वाम्यः / वामीः¹
vāmyaḥ / vāmīḥ¹
Accusative वामीम्
vāmīm
वाम्यौ / वामी¹
vāmyau / vāmī¹
वामीः
vāmīḥ
Instrumental वाम्या
vāmyā
वामीभ्याम्
vāmībhyām
वामीभिः
vāmībhiḥ
Dative वाम्यै
vāmyai
वामीभ्याम्
vāmībhyām
वामीभ्यः
vāmībhyaḥ
Ablative वाम्याः
vāmyāḥ
वामीभ्याम्
vāmībhyām
वामीभ्यः
vāmībhyaḥ
Genitive वाम्याः
vāmyāḥ
वाम्योः
vāmyoḥ
वामीनाम्
vāmīnām
Locative वाम्याम्
vāmyām
वाम्योः
vāmyoḥ
वामीषु
vāmīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Vocative वाम
vāma
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Accusative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic

Noun edit

वाम (vāma) stemm

  1. the female breast
  2. (Hinduism) the god of love; an epithet for several gods

Noun edit

वाम (vāma) stemn

  1. a lovely thing, any dear or desirable good (as gold, horses, etc)
  2. wealth, fortune
Declension edit
Neuter a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Vocative वाम
vāma
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Accusative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic

Etymology 2 edit

Of uncertain origin.

Possibly from Proto-Indo-European *h₁weh₂-mós, from *h₁weh₂- (to leave); related to ऊन (ūna, deficient, wanting).

Alternatively, perhaps a semantic extension of Etymology 1, using the meaning of "lovely" to euphemistically refer to the "normally inauspicious left side", though the semantic shift is not very obvious.

See also वामन (vāmana).

Pronunciation edit

Adjective edit

वाम (vāma) stem

  1. left, not right, being or situated on the left side (the quivering of the left eye or arm is supposed to be a good omen in women and of the left arm a bad omen in men)
  2. reverse, adverse, contrary, opposite, unfavorable
  3. crooked, oblique (अम् ind. sideways)
  4. refractory, coy (in love)
  5. acting in the opposite way or differently
  6. hard, cruel
  7. vile, wicked, base, low, bad
Declension edit
Masculine a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामः
vāmaḥ
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Vocative वाम
vāma
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Accusative वामम्
vāmam
वामौ / वामा¹
vāmau / vāmā¹
वामान्
vāmān
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वामा (vāmā)
Singular Dual Plural
Nominative वामा
vāmā
वामे
vāme
वामाः
vāmāḥ
Vocative वामे
vāme
वामे
vāme
वामाः
vāmāḥ
Accusative वामाम्
vāmām
वामे
vāme
वामाः
vāmāḥ
Instrumental वामया / वामा¹
vāmayā / vāmā¹
वामाभ्याम्
vāmābhyām
वामाभिः
vāmābhiḥ
Dative वामायै
vāmāyai
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Ablative वामायाः
vāmāyāḥ
वामाभ्याम्
vāmābhyām
वामाभ्यः
vāmābhyaḥ
Genitive वामायाः
vāmāyāḥ
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामायाम्
vāmāyām
वामयोः
vāmayoḥ
वामासु
vāmāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Vocative वाम
vāma
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Accusative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic

Noun edit

वाम (vāma) stemm

  1. the left side
    वामाद् दक्षिणम्
    vāmād dakṣiṇam
    from left to right
    वामेन
    vāmena
    on the left
  2. the left hand
  3. a snake
  4. an animal, sentient being
Declension edit
Masculine a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामः
vāmaḥ
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Vocative वाम
vāma
वामौ / वामा¹
vāmau / vāmā¹
वामाः / वामासः¹
vāmāḥ / vāmāsaḥ¹
Accusative वामम्
vāmam
वामौ / वामा¹
vāmau / vāmā¹
वामान्
vāmān
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic

Noun edit

वाम (vāma) stemn

  1. the left side
  2. adversity, misfortune
  3. the left-hand practices of the followers of the Tantras
Declension edit
Neuter a-stem declension of वाम (vāma)
Singular Dual Plural
Nominative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Vocative वाम
vāma
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Accusative वामम्
vāmam
वामे
vāme
वामानि / वामा¹
vāmāni / vāmā¹
Instrumental वामेन
vāmena
वामाभ्याम्
vāmābhyām
वामैः / वामेभिः¹
vāmaiḥ / vāmebhiḥ¹
Dative वामाय
vāmāya
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Ablative वामात्
vāmāt
वामाभ्याम्
vāmābhyām
वामेभ्यः
vāmebhyaḥ
Genitive वामस्य
vāmasya
वामयोः
vāmayoḥ
वामानाम्
vāmānām
Locative वामे
vāme
वामयोः
vāmayoḥ
वामेषु
vāmeṣu
Notes
  • ¹Vedic
Derived terms edit
Descendants edit

Some descendants may also continue वामक (vāmaka).

Tatsama:

References edit

  • Monier Williams (1899), “वाम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 941/2-3.
  • Apte, Vaman Shivram (1890), “वाम”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 543-544
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 189