विद्यार्थिनी

Hindi edit

Etymology edit

Borrowed from Sanskrit विद्यार्थिनी (vidyārthinī).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪd̪.jɑːɾ.t̪ʰɪ.niː/, [ʋɪd̪.jäːɾ.t̪ʰɪ.niː]

Noun edit

विद्यार्थिनी (vidyārthinīf (masculine विद्यार्थी)

  1. female student
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension edit

Sanskrit edit

Etymology edit

Compound of विद्या (vidyā, knowledge, teaching) +‎ अर्थ (artha, aim) +‎ -इनी (-inī).

Pronunciation edit

Noun edit

विद्यार्थिनी (vidyārthinī) stemf (masculine विद्यार्थिन्)

  1. student, one who desires or aims for knowledge (feminine)
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension edit

Feminine ī-stem declension of विद्यार्थिनी (vidyārthinī)
Singular Dual Plural
Nominative विद्यार्थिनी
vidyārthinī
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Vocative विद्यार्थिनि
vidyārthini
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Accusative विद्यार्थिनीम्
vidyārthinīm
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिनीः
vidyārthinīḥ
Instrumental विद्यार्थिन्या
vidyārthinyā
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभिः
vidyārthinībhiḥ
Dative विद्यार्थिन्यै
vidyārthinyai
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Ablative विद्यार्थिन्याः / विद्यार्थिन्यै²
vidyārthinyāḥ / vidyārthinyai²
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Genitive विद्यार्थिन्याः / विद्यार्थिन्यै²
vidyārthinyāḥ / vidyārthinyai²
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीनाम्
vidyārthinīnām
Locative विद्यार्थिन्याम्
vidyārthinyām
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीषु
vidyārthinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas