वैयाकरण

Sanskrit edit

Etymology edit

Vṛddhi derivative of व्याकरण (vyākaraṇa)

Pronunciation edit

Adjective edit

वैयाकरण (vaiyākaraṇa) stem

  1. grammatical

Declension edit

Masculine a-stem declension of वैयाकरण (vaiyākaraṇa)
Singular Dual Plural
Nominative वैयाकरणः
vaiyākaraṇaḥ
वैयाकरणौ / वैयाकरणा¹
vaiyākaraṇau / vaiyākaraṇā¹
वैयाकरणाः / वैयाकरणासः¹
vaiyākaraṇāḥ / vaiyākaraṇāsaḥ¹
Vocative वैयाकरण
vaiyākaraṇa
वैयाकरणौ / वैयाकरणा¹
vaiyākaraṇau / vaiyākaraṇā¹
वैयाकरणाः / वैयाकरणासः¹
vaiyākaraṇāḥ / vaiyākaraṇāsaḥ¹
Accusative वैयाकरणम्
vaiyākaraṇam
वैयाकरणौ / वैयाकरणा¹
vaiyākaraṇau / vaiyākaraṇā¹
वैयाकरणान्
vaiyākaraṇān
Instrumental वैयाकरणेन
vaiyākaraṇena
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणैः / वैयाकरणेभिः¹
vaiyākaraṇaiḥ / vaiyākaraṇebhiḥ¹
Dative वैयाकरणाय
vaiyākaraṇāya
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणेभ्यः
vaiyākaraṇebhyaḥ
Ablative वैयाकरणात्
vaiyākaraṇāt
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणेभ्यः
vaiyākaraṇebhyaḥ
Genitive वैयाकरणस्य
vaiyākaraṇasya
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणानाम्
vaiyākaraṇānām
Locative वैयाकरणे
vaiyākaraṇe
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणेषु
vaiyākaraṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैयाकरणा (vaiyākaraṇā)
Singular Dual Plural
Nominative वैयाकरणा
vaiyākaraṇā
वैयाकरणे
vaiyākaraṇe
वैयाकरणाः
vaiyākaraṇāḥ
Vocative वैयाकरणे
vaiyākaraṇe
वैयाकरणे
vaiyākaraṇe
वैयाकरणाः
vaiyākaraṇāḥ
Accusative वैयाकरणाम्
vaiyākaraṇām
वैयाकरणे
vaiyākaraṇe
वैयाकरणाः
vaiyākaraṇāḥ
Instrumental वैयाकरणया / वैयाकरणा¹
vaiyākaraṇayā / vaiyākaraṇā¹
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणाभिः
vaiyākaraṇābhiḥ
Dative वैयाकरणायै
vaiyākaraṇāyai
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणाभ्यः
vaiyākaraṇābhyaḥ
Ablative वैयाकरणायाः / वैयाकरणायै²
vaiyākaraṇāyāḥ / vaiyākaraṇāyai²
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणाभ्यः
vaiyākaraṇābhyaḥ
Genitive वैयाकरणायाः / वैयाकरणायै²
vaiyākaraṇāyāḥ / vaiyākaraṇāyai²
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणानाम्
vaiyākaraṇānām
Locative वैयाकरणायाम्
vaiyākaraṇāyām
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणासु
vaiyākaraṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैयाकरण (vaiyākaraṇa)
Singular Dual Plural
Nominative वैयाकरणम्
vaiyākaraṇam
वैयाकरणे
vaiyākaraṇe
वैयाकरणानि / वैयाकरणा¹
vaiyākaraṇāni / vaiyākaraṇā¹
Vocative वैयाकरण
vaiyākaraṇa
वैयाकरणे
vaiyākaraṇe
वैयाकरणानि / वैयाकरणा¹
vaiyākaraṇāni / vaiyākaraṇā¹
Accusative वैयाकरणम्
vaiyākaraṇam
वैयाकरणे
vaiyākaraṇe
वैयाकरणानि / वैयाकरणा¹
vaiyākaraṇāni / vaiyākaraṇā¹
Instrumental वैयाकरणेन
vaiyākaraṇena
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणैः / वैयाकरणेभिः¹
vaiyākaraṇaiḥ / vaiyākaraṇebhiḥ¹
Dative वैयाकरणाय
vaiyākaraṇāya
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणेभ्यः
vaiyākaraṇebhyaḥ
Ablative वैयाकरणात्
vaiyākaraṇāt
वैयाकरणाभ्याम्
vaiyākaraṇābhyām
वैयाकरणेभ्यः
vaiyākaraṇebhyaḥ
Genitive वैयाकरणस्य
vaiyākaraṇasya
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणानाम्
vaiyākaraṇānām
Locative वैयाकरणे
vaiyākaraṇe
वैयाकरणयोः
vaiyākaraṇayoḥ
वैयाकरणेषु
vaiyākaraṇeṣu
Notes
  • ¹Vedic

Descendants edit

  • Thai: ไวยากรณ์ (wai-yaa-gɔɔn)