शालिवाहन

Sanskrit edit

Etymology edit

शालि (śāli) +‎ वाहन (vāhana).

Pronunciation edit

Proper noun edit

शालिवाहन (śālivāhana) stemm

  1. Shalivahana (mythological Indian emperor said to have ruled from Pratishthana, Maharashtra)

Declension edit

Masculine a-stem declension of शालिवाहन (śālivāhana)
Singular Dual Plural
Nominative शालिवाहनः
śālivāhanaḥ
शालिवाहनौ / शालिवाहना¹
śālivāhanau / śālivāhanā¹
शालिवाहनाः / शालिवाहनासः¹
śālivāhanāḥ / śālivāhanāsaḥ¹
Vocative शालिवाहन
śālivāhana
शालिवाहनौ / शालिवाहना¹
śālivāhanau / śālivāhanā¹
शालिवाहनाः / शालिवाहनासः¹
śālivāhanāḥ / śālivāhanāsaḥ¹
Accusative शालिवाहनम्
śālivāhanam
शालिवाहनौ / शालिवाहना¹
śālivāhanau / śālivāhanā¹
शालिवाहनान्
śālivāhanān
Instrumental शालिवाहनेन
śālivāhanena
शालिवाहनाभ्याम्
śālivāhanābhyām
शालिवाहनैः / शालिवाहनेभिः¹
śālivāhanaiḥ / śālivāhanebhiḥ¹
Dative शालिवाहनाय
śālivāhanāya
शालिवाहनाभ्याम्
śālivāhanābhyām
शालिवाहनेभ्यः
śālivāhanebhyaḥ
Ablative शालिवाहनात्
śālivāhanāt
शालिवाहनाभ्याम्
śālivāhanābhyām
शालिवाहनेभ्यः
śālivāhanebhyaḥ
Genitive शालिवाहनस्य
śālivāhanasya
शालिवाहनयोः
śālivāhanayoḥ
शालिवाहनानाम्
śālivāhanānām
Locative शालिवाहने
śālivāhane
शालिवाहनयोः
śālivāhanayoḥ
शालिवाहनेषु
śālivāhaneṣu
Notes
  • ¹Vedic