शास्ति

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *śáHsti, from Proto-Indo-Iranian *ćáHsti, from Proto-Indo-European *ḱéh₁s-ti, from *ḱeh₁s- (to proclaim, point out, instruct) +‎ *-ti (athematic present verb suffix). Cognate with Avestan 𐬯𐬁𐬯𐬙𐬍 (sāstī), Albanian them (I say).

Pronunciation edit

Verb edit

शास्ति (śā́sti) third-singular present indicative (root शास्)

  1. to teach, instruct, inform, direct
  2. to rule, govern, administer the laws
  3. to foretell, predict

Conjugation edit

The active forms have an alternative weak stem शिष् (śiṣ), the middle forms are regular.

Present: शास्ति (śā́sti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शास्ति
śā́sti
शिष्टः
śiṣṭáḥ
शासति
śā́sati
-
-
-
-
-
-
Second शास्सि
śā́ssi
शिष्ठः
śiṣṭháḥ
शिष्ठ
śiṣṭhá
-
-
-
-
-
-
First शास्मि
śā́smi
शिष्वः
śiṣváḥ
शिष्मः
śiṣmáḥ
-
-
-
-
-
-
Imperative
Third शास्तु
śā́stu
शिष्टाम्
śiṣṭā́m
शासतु
śā́satu
-
-
-
-
-
-
Second शाधि
śādhí
शिष्टम्
śiṣṭám
शास्त / शास्तन¹
śā́sta / śāstána¹
-
-
-
-
-
-
First शासानि
śā́sāni
शासाव
śā́sāva
शासाम
śā́sāma
-
-
-
-
-
-
Optative/Potential
Third शिष्यात्
śiṣyā́t
शिष्याताम्
śiṣyā́tām
शिष्युः
śiṣyúḥ
-
-
-
-
-
-
Second शिष्याः
śiṣyā́ḥ
शिष्यातम्
śiṣyā́tam
शिष्यात
śiṣyā́ta
-
-
-
-
-
-
First शिष्याम्
śiṣyā́m
शिष्याव
śiṣyā́va
शिष्याम
śiṣyā́ma
-
-
-
-
-
-
Participles
शासत्
śā́sat
-
-
Notes
  • ¹Rigvedic
Present: शास्ते (śā́ste)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
शास्ते
śā́ste
शासाते
śā́sāte
शासते
śā́sate
Second -
-
-
-
-
-
शास्से
śā́sse
शासाथे
śā́sāthe
शाद्ध्वे
śā́ddhve
First -
-
-
-
-
-
शासे
śā́se
शास्वहे
śā́svahe
शास्महे
śā́smahe
Imperative
Third -
-
-
-
-
-
शास्ताम्
śā́stām
शासाताम्
śā́sātām
शासताम्
śā́satām
Second -
-
-
-
-
-
शास्स्व
śā́ssva
शासाथाम्
śā́sāthām
शाद्ध्वम्
śā́ddhvam
First -
-
-
-
-
-
शासै
śāsai
शासावहै
śāsāvahai
शासामहै
śāsāmahai
Optative/Potential
Third -
-
-
-
-
-
शासीत
śā́sīta
शासीयाताम्
śā́sīyātām
शासीरन्
śā́sīran
Second -
-
-
-
-
-
शासीथाः
śā́sīthāḥ
शासीयाथाम्
śā́sīyāthām
शासीध्वम्
śā́sīdhvam
First -
-
-
-
-
-
शासीय
śā́sīya
शासीवहि
śā́sīvahi
शासीमहि
śā́sīmahi
Participles
-
-
शासान
śā́sāna
Imperfect: अशात् (áśāt), अशास्त (áśāsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशात्
áśāt
अशास्ताम्
áśāstām
अशासुः
áśāsuḥ
अशास्त
áśāsta
अशासाताम्
áśāsātām
अशासत
áśāsata
Second अशाः
áśāḥ
अशास्तम्
áśāstam
अशास्त
áśāsta
अशास्थाः
áśāsthāḥ
अशासाथाम्
áśāsāthām
अशाद्ध्वम्
áśāddhvam
First अशासम्
áśāsam
अशास्व
áśāsva
अशास्म
áśāsma
अशासि
áśāsi
अशास्वहि
áśāsvahi
अशास्महि
áśāsmahi

Noun edit

शास्ति (śāsti) stemf (root शास्)

  1. correction, punishment
  2. order, command
  3. governing, ruling
  4. sceptre

Declension edit

Feminine i-stem declension of शास्ति (śāsti)
Singular Dual Plural
Nominative शास्तिः
śāstiḥ
शास्ती
śāstī
शास्तयः
śāstayaḥ
Vocative शास्ते
śāste
शास्ती
śāstī
शास्तयः
śāstayaḥ
Accusative शास्तिम्
śāstim
शास्ती
śāstī
शास्तीः
śāstīḥ
Instrumental शास्त्या / शास्ती¹
śāstyā / śāstī¹
शास्तिभ्याम्
śāstibhyām
शास्तिभिः
śāstibhiḥ
Dative शास्तये / शास्त्यै² / शास्ती¹
śāstaye / śāstyai² / śāstī¹
शास्तिभ्याम्
śāstibhyām
शास्तिभ्यः
śāstibhyaḥ
Ablative शास्तेः / शास्त्याः² / शास्त्यै³
śāsteḥ / śāstyāḥ² / śāstyai³
शास्तिभ्याम्
śāstibhyām
शास्तिभ्यः
śāstibhyaḥ
Genitive शास्तेः / शास्त्याः² / शास्त्यै³
śāsteḥ / śāstyāḥ² / śāstyai³
शास्त्योः
śāstyoḥ
शास्तीनाम्
śāstīnām
Locative शास्तौ / शास्त्याम्² / शास्ता¹
śāstau / śāstyām² / śāstā¹
शास्त्योः
śāstyoḥ
शास्तिषु
śāstiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas