Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *śrutás, from Proto-Indo-Iranian *ćrutás, from Proto-Indo-European *ḱlutós, from *ḱlew- (to hear). Cognate with Old English hlūd (whence English loud).

Pronunciation edit

Adjective edit

श्रुत (śrutá) stem

  1. heard, listened; orally transmitted
  2. known, famous
  3. known as, called

Declension edit

Masculine a-stem declension of श्रुत (śrutá)
Singular Dual Plural
Nominative श्रुतः
śrutáḥ
श्रुतौ / श्रुता¹
śrutaú / śrutā́¹
श्रुताः / श्रुतासः¹
śrutā́ḥ / śrutā́saḥ¹
Vocative श्रुत
śrúta
श्रुतौ / श्रुता¹
śrútau / śrútā¹
श्रुताः / श्रुतासः¹
śrútāḥ / śrútāsaḥ¹
Accusative श्रुतम्
śrutám
श्रुतौ / श्रुता¹
śrutaú / śrutā́¹
श्रुतान्
śrutā́n
Instrumental श्रुतेन
śruténa
श्रुताभ्याम्
śrutā́bhyām
श्रुतैः / श्रुतेभिः¹
śrutaíḥ / śrutébhiḥ¹
Dative श्रुताय
śrutā́ya
श्रुताभ्याम्
śrutā́bhyām
श्रुतेभ्यः
śrutébhyaḥ
Ablative श्रुतात्
śrutā́t
श्रुताभ्याम्
śrutā́bhyām
श्रुतेभ्यः
śrutébhyaḥ
Genitive श्रुतस्य
śrutásya
श्रुतयोः
śrutáyoḥ
श्रुतानाम्
śrutā́nām
Locative श्रुते
śruté
श्रुतयोः
śrutáyoḥ
श्रुतेषु
śrutéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्रुता (śrutā́)
Singular Dual Plural
Nominative श्रुता
śrutā́
श्रुते
śruté
श्रुताः
śrutā́ḥ
Vocative श्रुते
śrúte
श्रुते
śrúte
श्रुताः
śrútāḥ
Accusative श्रुताम्
śrutā́m
श्रुते
śruté
श्रुताः
śrutā́ḥ
Instrumental श्रुतया / श्रुता¹
śrutáyā / śrutā́¹
श्रुताभ्याम्
śrutā́bhyām
श्रुताभिः
śrutā́bhiḥ
Dative श्रुतायै
śrutā́yai
श्रुताभ्याम्
śrutā́bhyām
श्रुताभ्यः
śrutā́bhyaḥ
Ablative श्रुतायाः / श्रुतायै²
śrutā́yāḥ / śrutā́yai²
श्रुताभ्याम्
śrutā́bhyām
श्रुताभ्यः
śrutā́bhyaḥ
Genitive श्रुतायाः / श्रुतायै²
śrutā́yāḥ / śrutā́yai²
श्रुतयोः
śrutáyoḥ
श्रुतानाम्
śrutā́nām
Locative श्रुतायाम्
śrutā́yām
श्रुतयोः
śrutáyoḥ
श्रुतासु
śrutā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रुत (śrutá)
Singular Dual Plural
Nominative श्रुतम्
śrutám
श्रुते
śruté
श्रुतानि / श्रुता¹
śrutā́ni / śrutā́¹
Vocative श्रुत
śrúta
श्रुते
śrúte
श्रुतानि / श्रुता¹
śrútāni / śrútā¹
Accusative श्रुतम्
śrutám
श्रुते
śruté
श्रुतानि / श्रुता¹
śrutā́ni / śrutā́¹
Instrumental श्रुतेन
śruténa
श्रुताभ्याम्
śrutā́bhyām
श्रुतैः / श्रुतेभिः¹
śrutaíḥ / śrutébhiḥ¹
Dative श्रुताय
śrutā́ya
श्रुताभ्याम्
śrutā́bhyām
श्रुतेभ्यः
śrutébhyaḥ
Ablative श्रुतात्
śrutā́t
श्रुताभ्याम्
śrutā́bhyām
श्रुतेभ्यः
śrutébhyaḥ
Genitive श्रुतस्य
śrutásya
श्रुतयोः
śrutáyoḥ
श्रुतानाम्
śrutā́nām
Locative श्रुते
śruté
श्रुतयोः
śrutáyoḥ
श्रुतेषु
śrutéṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: suta

References edit