संरक्षित

Hindi edit

Etymology edit

Borrowed from Sanskrit संरक्षित (saṃrakṣita). By surface analysis, सम्- (sam-) +‎ रक्षित (rakṣit).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sən.ɾək.ʂɪt̪/, [sɐ̃n.ɾɐk.ʃɪt̪]

Adjective edit

संरक्षित (sanrakṣit) (indeclinable)

  1. protected, defended
    • 2019, सुनयन शर्मा, “प्रस्तावना”, in सरिस्का, नियोगी बुक्स, →ISBN, page 8:
      भारतवर्ष के संरक्षित प्राकृतिक क्षेत्रों में सरिस्का का महत्वपूर्ण स्थान है।
      bhāratvarṣ ke sanrakṣit prākŕtik kṣetrõ mẽ sariskā kā mahatvapūrṇ sthān hai.
      Sariska has an important place among the protected natural areas of the Indian subcontinent.
  2. (physics) conserved

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From सम्- (sam-) +‎ रक्ष् (rakṣ) +‎ -इत (-ita).

Pronunciation edit

Adjective edit

संरक्षित (saṃrakṣita) stem

  1. protected, preserved, taken care of

Declension edit

Masculine a-stem declension of संरक्षित (saṃrakṣita)
Singular Dual Plural
Nominative संरक्षितः
saṃrakṣitaḥ
संरक्षितौ / संरक्षिता¹
saṃrakṣitau / saṃrakṣitā¹
संरक्षिताः / संरक्षितासः¹
saṃrakṣitāḥ / saṃrakṣitāsaḥ¹
Vocative संरक्षित
saṃrakṣita
संरक्षितौ / संरक्षिता¹
saṃrakṣitau / saṃrakṣitā¹
संरक्षिताः / संरक्षितासः¹
saṃrakṣitāḥ / saṃrakṣitāsaḥ¹
Accusative संरक्षितम्
saṃrakṣitam
संरक्षितौ / संरक्षिता¹
saṃrakṣitau / saṃrakṣitā¹
संरक्षितान्
saṃrakṣitān
Instrumental संरक्षितेन
saṃrakṣitena
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितैः / संरक्षितेभिः¹
saṃrakṣitaiḥ / saṃrakṣitebhiḥ¹
Dative संरक्षिताय
saṃrakṣitāya
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितेभ्यः
saṃrakṣitebhyaḥ
Ablative संरक्षितात्
saṃrakṣitāt
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितेभ्यः
saṃrakṣitebhyaḥ
Genitive संरक्षितस्य
saṃrakṣitasya
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितानाम्
saṃrakṣitānām
Locative संरक्षिते
saṃrakṣite
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितेषु
saṃrakṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संरक्षिता (saṃrakṣitā)
Singular Dual Plural
Nominative संरक्षिता
saṃrakṣitā
संरक्षिते
saṃrakṣite
संरक्षिताः
saṃrakṣitāḥ
Vocative संरक्षिते
saṃrakṣite
संरक्षिते
saṃrakṣite
संरक्षिताः
saṃrakṣitāḥ
Accusative संरक्षिताम्
saṃrakṣitām
संरक्षिते
saṃrakṣite
संरक्षिताः
saṃrakṣitāḥ
Instrumental संरक्षितया / संरक्षिता¹
saṃrakṣitayā / saṃrakṣitā¹
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षिताभिः
saṃrakṣitābhiḥ
Dative संरक्षितायै
saṃrakṣitāyai
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षिताभ्यः
saṃrakṣitābhyaḥ
Ablative संरक्षितायाः / संरक्षितायै²
saṃrakṣitāyāḥ / saṃrakṣitāyai²
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षिताभ्यः
saṃrakṣitābhyaḥ
Genitive संरक्षितायाः / संरक्षितायै²
saṃrakṣitāyāḥ / saṃrakṣitāyai²
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितानाम्
saṃrakṣitānām
Locative संरक्षितायाम्
saṃrakṣitāyām
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितासु
saṃrakṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संरक्षित (saṃrakṣita)
Singular Dual Plural
Nominative संरक्षितम्
saṃrakṣitam
संरक्षिते
saṃrakṣite
संरक्षितानि / संरक्षिता¹
saṃrakṣitāni / saṃrakṣitā¹
Vocative संरक्षित
saṃrakṣita
संरक्षिते
saṃrakṣite
संरक्षितानि / संरक्षिता¹
saṃrakṣitāni / saṃrakṣitā¹
Accusative संरक्षितम्
saṃrakṣitam
संरक्षिते
saṃrakṣite
संरक्षितानि / संरक्षिता¹
saṃrakṣitāni / saṃrakṣitā¹
Instrumental संरक्षितेन
saṃrakṣitena
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितैः / संरक्षितेभिः¹
saṃrakṣitaiḥ / saṃrakṣitebhiḥ¹
Dative संरक्षिताय
saṃrakṣitāya
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितेभ्यः
saṃrakṣitebhyaḥ
Ablative संरक्षितात्
saṃrakṣitāt
संरक्षिताभ्याम्
saṃrakṣitābhyām
संरक्षितेभ्यः
saṃrakṣitebhyaḥ
Genitive संरक्षितस्य
saṃrakṣitasya
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितानाम्
saṃrakṣitānām
Locative संरक्षिते
saṃrakṣite
संरक्षितयोः
saṃrakṣitayoḥ
संरक्षितेषु
saṃrakṣiteṣu
Notes
  • ¹Vedic

References edit