Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *swádʰaH, from Proto-Indo-Iranian *swádʰaH, from Proto-Indo-European *swe-dʰh₁-. Cognate with Latin sodālis, Ancient Greek ἔθος (éthos).

Pronunciation edit

Noun edit

स्वधा (svadhā́, svádhā) stemf

  1. custom, habit, natural state
  2. inherent power

Declension edit

Feminine ā-stem declension of स्वधा (svadhā́)
Singular Dual Plural
Nominative स्वधा
svadhā́
स्वधे
svadhé
स्वधाः
svadhā́ḥ
Vocative स्वधे
svádhe
स्वधे
svádhe
स्वधाः
svádhāḥ
Accusative स्वधाम्
svadhā́m
स्वधे
svadhé
स्वधाः
svadhā́ḥ
Instrumental स्वधया / स्वधा¹
svadháyā / svadhā́¹
स्वधाभ्याम्
svadhā́bhyām
स्वधाभिः
svadhā́bhiḥ
Dative स्वधायै
svadhā́yai
स्वधाभ्याम्
svadhā́bhyām
स्वधाभ्यः
svadhā́bhyaḥ
Ablative स्वधायाः / स्वधायै²
svadhā́yāḥ / svadhā́yai²
स्वधाभ्याम्
svadhā́bhyām
स्वधाभ्यः
svadhā́bhyaḥ
Genitive स्वधायाः / स्वधायै²
svadhā́yāḥ / svadhā́yai²
स्वधयोः
svadháyoḥ
स्वधानाम्
svadhā́nām
Locative स्वधायाम्
svadhā́yām
स्वधयोः
svadháyoḥ
स्वधासु
svadhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of स्वधा (svádhā)
Singular Dual Plural
Nominative स्वधा
svádhā
स्वधे
svádhe
स्वधाः
svádhāḥ
Vocative स्वधे
svádhe
स्वधे
svádhe
स्वधाः
svádhāḥ
Accusative स्वधाम्
svádhām
स्वधे
svádhe
स्वधाः
svádhāḥ
Instrumental स्वधया / स्वधा¹
svádhayā / svádhā¹
स्वधाभ्याम्
svádhābhyām
स्वधाभिः
svádhābhiḥ
Dative स्वधायै
svádhāyai
स्वधाभ्याम्
svádhābhyām
स्वधाभ्यः
svádhābhyaḥ
Ablative स्वधायाः / स्वधायै²
svádhāyāḥ / svádhāyai²
स्वधाभ्याम्
svádhābhyām
स्वधाभ्यः
svádhābhyaḥ
Genitive स्वधायाः / स्वधायै²
svádhāyāḥ / svádhāyai²
स्वधयोः
svádhayoḥ
स्वधानाम्
svádhānām
Locative स्वधायाम्
svádhāyām
स्वधयोः
svádhayoḥ
स्वधासु
svádhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit