स्वागत

Hindi edit

Etymology edit

Borrowed from Sanskrit स्वागत (svāgata).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sʋɑː.ɡət̪/, [sʋäː.ɡɐt̪]

Noun edit

स्वागत (svāgatm (Urdu spelling سواگت)

  1. welcome
    Synonyms: स्वागतम (svāgtam), अभिवादन (abhivādan), अभिनंदन (abhinandan)

Interjection edit

स्वागत (svāgat)

  1. welcome, greetings

Declension edit

Related terms edit

Nepali edit

Pronunciation edit

Noun edit

स्वागत (svāgat)

  1. welcome

Interjection edit

स्वागत (svāgat)

  1. welcome, greetings

Pali edit

Alternative forms edit

Adjective edit

स्वागत

  1. Devanagari script form of svāgata

Sanskrit edit

Alternative scripts edit

Etymology edit

सु- (su-) +‎ आ- (ā-) +‎ गत (gata)

Pronunciation edit

Interjection edit

स्वागत (svāgata)

  1. welcome

Adjective edit

स्वागत (svāgata) stem

  1. welcome
  2. welcomed

Declension edit

Masculine a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतः
svāgataḥ
स्वागतौ / स्वागता¹
svāgatau / svāgatā¹
स्वागताः / स्वागतासः¹
svāgatāḥ / svāgatāsaḥ¹
Vocative स्वागत
svāgata
स्वागतौ / स्वागता¹
svāgatau / svāgatā¹
स्वागताः / स्वागतासः¹
svāgatāḥ / svāgatāsaḥ¹
Accusative स्वागतम्
svāgatam
स्वागतौ / स्वागता¹
svāgatau / svāgatā¹
स्वागतान्
svāgatān
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वागता (svāgatā)
Singular Dual Plural
Nominative स्वागता
svāgatā
स्वागते
svāgate
स्वागताः
svāgatāḥ
Vocative स्वागते
svāgate
स्वागते
svāgate
स्वागताः
svāgatāḥ
Accusative स्वागताम्
svāgatām
स्वागते
svāgate
स्वागताः
svāgatāḥ
Instrumental स्वागतया / स्वागता¹
svāgatayā / svāgatā¹
स्वागताभ्याम्
svāgatābhyām
स्वागताभिः
svāgatābhiḥ
Dative स्वागतायै
svāgatāyai
स्वागताभ्याम्
svāgatābhyām
स्वागताभ्यः
svāgatābhyaḥ
Ablative स्वागतायाः / स्वागतायै²
svāgatāyāḥ / svāgatāyai²
स्वागताभ्याम्
svāgatābhyām
स्वागताभ्यः
svāgatābhyaḥ
Genitive स्वागतायाः / स्वागतायै²
svāgatāyāḥ / svāgatāyai²
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागतायाम्
svāgatāyām
स्वागतयोः
svāgatayoḥ
स्वागतासु
svāgatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Vocative स्वागत
svāgata
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Accusative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic

Noun edit

स्वागत (svāgata) stemn

  1. welcome

Declension edit

Neuter a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Vocative स्वागत
svāgata
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Accusative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic

Descendants edit

  • Old Javanese: swāgata (welcome, welcoming; (music) name of a metre)
    • Javanese: ꦱꦸꦒꦠ (sugata, refreshment; formal welcome)
    • Balinese: ᬲ᭄ᬯᬵᬕᬢ (swagata)
  • Old Javanese: sogata (Buddhist), sugata