Sanskrit edit

Etymology edit

From Proto-Indo-European *ǵʰer- (string, guts).

Noun edit

हिर (híra) stemm

  1. a strip, band
    Synonyms: सूत्र (sūtra), शुल्व (śulva), कशा (kaśā)

Declension edit

Masculine a-stem declension of हिर (híra)
Singular Dual Plural
Nominative हिरः
híraḥ
हिरौ / हिरा¹
hírau / hírā¹
हिराः / हिरासः¹
hírāḥ / hírāsaḥ¹
Vocative हिर
híra
हिरौ / हिरा¹
hírau / hírā¹
हिराः / हिरासः¹
hírāḥ / hírāsaḥ¹
Accusative हिरम्
híram
हिरौ / हिरा¹
hírau / hírā¹
हिरान्
hírān
Instrumental हिरेण
híreṇa
हिराभ्याम्
hírābhyām
हिरैः / हिरेभिः¹
híraiḥ / hírebhiḥ¹
Dative हिराय
hírāya
हिराभ्याम्
hírābhyām
हिरेभ्यः
hírebhyaḥ
Ablative हिरात्
hírāt
हिराभ्याम्
hírābhyām
हिरेभ्यः
hírebhyaḥ
Genitive हिरस्य
hírasya
हिरयोः
hírayoḥ
हिराणाम्
hírāṇām
Locative हिरे
híre
हिरयोः
hírayoḥ
हिरेषु
híreṣu
Notes
  • ¹Vedic