Hindi

edit

Suffix

edit

-ईय (-īya)

  1. of or pertaining to; forms adjectives
    Synonym: -ई ()
  2. (chemistry) -ate

Derived terms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    Inherited from Proto-Indo-Iranian *-iHyas, from Proto-Indo-European *-iHyos.

    Pronunciation

    edit

    Suffix

    edit

    -ईय (-ī́ya)

    1. related to; forms adjectives
    2. -ese, -ian

    Declension

    edit
    Masculine a-stem declension of -ईय
    singular dual plural
    nominative -ईयः (-ī́yaḥ) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयाः (-ī́yāḥ)
    -ईयासः¹ (-ī́yāsaḥ¹)
    accusative -ईयम् (-ī́yam) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयान् (-ī́yān)
    instrumental -ईयेन (-ī́yena) -ईयाभ्याम् (-ī́yābhyām) -ईयैः (-ī́yaiḥ)
    -ईयेभिः¹ (-ī́yebhiḥ¹)
    dative -ईयाय (-ī́yāya) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    ablative -ईयात् (-ī́yāt) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    genitive -ईयस्य (-ī́yasya) -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईये (-ī́ye) -ईययोः (-ī́yayoḥ) -ईयेषु (-ī́yeṣu)
    vocative -ईय (-ī́ya) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयाः (-ī́yāḥ)
    -ईयासः¹ (-ī́yāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of -ईया
    singular dual plural
    nominative -ईया (-ī́yā) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    accusative -ईयाम् (-ī́yām) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    instrumental -ईयया (-ī́yayā)
    -ईया¹ (-ī́yā¹)
    -ईयाभ्याम् (-ī́yābhyām) -ईयाभिः (-ī́yābhiḥ)
    dative -ईयायै (-ī́yāyai) -ईयाभ्याम् (-ī́yābhyām) -ईयाभ्यः (-ī́yābhyaḥ)
    ablative -ईयायाः (-ī́yāyāḥ)
    -ईयायै² (-ī́yāyai²)
    -ईयाभ्याम् (-ī́yābhyām) -ईयाभ्यः (-ī́yābhyaḥ)
    genitive -ईयायाः (-ī́yāyāḥ)
    -ईयायै² (-ī́yāyai²)
    -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईयायाम् (-ī́yāyām) -ईययोः (-ī́yayoḥ) -ईयासु (-ī́yāsu)
    vocative -ईये (-ī́ye) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -ईय
    singular dual plural
    nominative -ईयम् (-ī́yam) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    accusative -ईयम् (-ī́yam) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    instrumental -ईयेन (-ī́yena) -ईयाभ्याम् (-ī́yābhyām) -ईयैः (-ī́yaiḥ)
    -ईयेभिः¹ (-ī́yebhiḥ¹)
    dative -ईयाय (-ī́yāya) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    ablative -ईयात् (-ī́yāt) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    genitive -ईयस्य (-ī́yasya) -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईये (-ī́ye) -ईययोः (-ī́yayoḥ) -ईयेषु (-ī́yeṣu)
    vocative -ईय (-ī́ya) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    • ¹Vedic

    Derived terms

    edit
    edit

    Descendants

    edit

    Further reading

    edit