Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *-tás, from Proto-Indo-European *-tós.

Pronunciation edit

Suffix edit

-त (-ta)

  1. -ed (forms adjectives from roots)

Declension edit

Masculine a-stem declension of -त (-ta)
Singular Dual Plural
Nominative -तः
-taḥ
-तौ
-tau
-ताः / -तासः¹
-tāḥ / -tāsaḥ¹
Vocative -त
-ta
-तौ
-tau
-ताः / -तासः¹
-tāḥ / -tāsaḥ¹
Accusative -तम्
-tam
-तौ
-tau
-तान्
-tān
Instrumental -तेन
-tena
-ताभ्याम्
-tābhyām
-तैः / -तेभिः¹
-taiḥ / -tebhiḥ¹
Dative -ताय
-tāya
-ताभ्याम्
-tābhyām
-तेभ्यः
-tebhyaḥ
Ablative -तात्
-tāt
-ताभ्याम्
-tābhyām
-तेभ्यः
-tebhyaḥ
Genitive -तस्य
-tasya
-तयोः
-tayoḥ
-तानाम्
-tānām
Locative -ते
-te
-तयोः
-tayoḥ
-तेषु
-teṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -ता (-tā)
Singular Dual Plural
Nominative -ता
-tā
-ते
-te
-ताः
-tāḥ
Vocative -ते
-te
-ते
-te
-ताः
-tāḥ
Accusative -ताम्
-tām
-ते
-te
-ताः
-tāḥ
Instrumental -तया / -ता¹
-tayā / -tā¹
-ताभ्याम्
-tābhyām
-ताभिः
-tābhiḥ
Dative -तायै
-tāyai
-ताभ्याम्
-tābhyām
-ताभ्यः
-tābhyaḥ
Ablative -तायाः
-tāyāḥ
-ताभ्याम्
-tābhyām
-ताभ्यः
-tābhyaḥ
Genitive -तायाः
-tāyāḥ
-तयोः
-tayoḥ
-तानाम्
-tānām
Locative -तायाम्
-tāyām
-तयोः
-tayoḥ
-तासु
-tāsu
Notes
  • ¹Vedic
Neuter a-stem declension of -त (-ta)
Singular Dual Plural
Nominative -तम्
-tam
-ते
-te
-तानि / -ता¹
-tāni / -tā¹
Vocative -त
-ta
-ते
-te
-तानि / -ता¹
-tāni / -tā¹
Accusative -तम्
-tam
-ते
-te
-तानि / -ता¹
-tāni / -tā¹
Instrumental -तेन
-tena
-ताभ्याम्
-tābhyām
-तैः / -तेभिः¹
-taiḥ / -tebhiḥ¹
Dative -ताय
-tāya
-ताभ्याम्
-tābhyām
-तेभ्यः
-tebhyaḥ
Ablative -तात्
-tāt
-ताभ्याम्
-tābhyām
-तेभ्यः
-tebhyaḥ
Genitive -तस्य
-tasya
-तयोः
-tayoḥ
-तानाम्
-tānām
Locative -ते
-te
-तयोः
-tayoḥ
-तेषु
-teṣu
Notes
  • ¹Vedic

Derived terms edit