Masculine a-stem declension of नर (nára)
Singular Dual Plural
Nominative नरः
náraḥ
नरौ / नरा¹
nárau / nárā¹
नराः / नरासः¹
nárāḥ / nárāsaḥ¹
Vocative नर
nára
नरौ / नरा¹
nárau / nárā¹
नराः / नरासः¹
nárāḥ / nárāsaḥ¹
Accusative नरम्
náram
नरौ / नरा¹
nárau / nárā¹
नरान्
nárān
Instrumental नरेण
náreṇa
नराभ्याम्
nárābhyām
नरैः / नरेभिः¹
náraiḥ / nárebhiḥ¹
Dative नराय
nárāya
नराभ्याम्
nárābhyām
नरेभ्यः
nárebhyaḥ
Ablative नरात्
nárāt
नराभ्याम्
nárābhyām
नरेभ्यः
nárebhyaḥ
Genitive नरस्य
nárasya
नरयोः
nárayoḥ
नराणाम्
nárāṇām
Locative नरे
náre
नरयोः
nárayoḥ
नरेषु
náreṣu
Notes
  • ¹Vedic
Masculine a-stem declension of काम (kā́ma)
Singular Dual Plural
Nominative कामः
kā́maḥ
कामौ / कामा¹
kā́mau / kā́mā¹
कामाः / कामासः¹
kā́māḥ / kā́māsaḥ¹
Vocative काम
kā́ma
कामौ / कामा¹
kā́mau / kā́mā¹
कामाः / कामासः¹
kā́māḥ / kā́māsaḥ¹
Accusative कामम्
kā́mam
कामौ / कामा¹
kā́mau / kā́mā¹
कामान्
kā́mān
Instrumental कामेन
kā́mena
कामाभ्याम्
kā́mābhyām
कामैः / कामेभिः¹
kā́maiḥ / kā́mebhiḥ¹
Dative कामाय
kā́māya
कामाभ्याम्
kā́mābhyām
कामेभ्यः
kā́mebhyaḥ
Ablative कामात्
kā́māt
कामाभ्याम्
kā́mābhyām
कामेभ्यः
kā́mebhyaḥ
Genitive कामस्य
kā́masya
कामयोः
kā́mayoḥ
कामानाम्
kā́mānām
Locative कामे
kā́me
कामयोः
kā́mayoḥ
कामेषु
kā́meṣu
Notes
  • ¹Vedic
Masculine a-stem declension of लोक (loká)
Singular Dual Plural
Nominative लोकः
lokáḥ
लोकौ / लोका¹
lokaú / lokā́¹
लोकाः / लोकासः¹
lokā́ḥ / lokā́saḥ¹
Vocative लोक
lóka
लोकौ / लोका¹
lókau / lókā¹
लोकाः / लोकासः¹
lókāḥ / lókāsaḥ¹
Accusative लोकम्
lokám
लोकौ / लोका¹
lokaú / lokā́¹
लोकान्
lokā́n
Instrumental लोकेन
lokéna
लोकाभ्याम्
lokā́bhyām
लोकैः / लोकेभिः¹
lokaíḥ / lokébhiḥ¹
Dative लोकाय
lokā́ya
लोकाभ्याम्
lokā́bhyām
लोकेभ्यः
lokébhyaḥ
Ablative लोकात्
lokā́t
लोकाभ्याम्
lokā́bhyām
लोकेभ्यः
lokébhyaḥ
Genitive लोकस्य
lokásya
लोकयोः
lokáyoḥ
लोकानाम्
lokā́nām
Locative लोके
loké
लोकयोः
lokáyoḥ
लोकेषु
lokéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular
Nominative कृष्णः
kṛṣṇáḥ
Vocative कृष्ण
kṛ́ṣṇa
Accusative कृष्णम्
kṛṣṇám
Instrumental कृष्णेन
kṛṣṇéna
Dative कृष्णाय
kṛṣṇā́ya
Ablative कृष्णात्
kṛṣṇā́t
Genitive कृष्णस्य
kṛṣṇásya
Locative कृष्णे
kṛṣṇé
Masculine a-stem declension of देव (devá)
Singular Dual Plural
Nominative देवः
deváḥ
देवौ / देवा¹
devaú / devā́¹
देवाः / देवासः¹
devā́ḥ / devā́saḥ¹
Vocative देव
déva
देवौ / देवा¹
dévau / dévā¹
देवाः / देवासः¹
dévāḥ / dévāsaḥ¹
Accusative देवम्
devám
देवौ / देवा¹
devaú / devā́¹
देवान्
devā́n
Instrumental देवेन
devéna
देवाभ्याम्
devā́bhyām
देवैः / देवेभिः¹
devaíḥ / devébhiḥ¹
Dative देवाय
devā́ya
देवाभ्याम्
devā́bhyām
देवेभ्यः
devébhyaḥ
Ablative देवात्
devā́t
देवाभ्याम्
devā́bhyām
देवेभ्यः
devébhyaḥ
Genitive देवस्य
devásya
देवयोः
deváyoḥ
देवानाम्
devā́nām
Locative देवे
devé
देवयोः
deváyoḥ
देवेषु
devéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of आस्य (āsyà)
Singular Dual Plural
Nominative आस्यम्
āsyàm
आस्ये
āsyè
आस्यानि / आस्या¹
āsyā̀ni / āsyā̀¹
Vocative आस्य
ā́sya
आस्ये
ā́sye
आस्यानि / आस्या¹
ā́syāni / ā́syā¹
Accusative आस्यम्
āsyàm
आस्ये
āsyè
आस्यानि / आस्या¹
āsyā̀ni / āsyā̀¹
Instrumental आस्येन
āsyèna
आस्याभ्याम्
āsyā̀bhyām
आस्यैः / आस्येभिः¹
āsyaìḥ / āsyèbhiḥ¹
Dative आस्याय
āsyā̀ya
आस्याभ्याम्
āsyā̀bhyām
आस्येभ्यः
āsyèbhyaḥ
Ablative आस्यात्
āsyā̀t
आस्याभ्याम्
āsyā̀bhyām
आस्येभ्यः
āsyèbhyaḥ
Genitive आस्यस्य
āsyàsya
आस्ययोः
āsyàyoḥ
आस्यानाम्
āsyā̀nām
Locative आस्ये
āsyè
आस्ययोः
āsyàyoḥ
आस्येषु
āsyèṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नगर (nágara)
Singular Dual Plural
Nominative नगरम्
nágaram
नगरे
nágare
नगराणि / नगरा¹
nágarāṇi / nágarā¹
Vocative नगर
nágara
नगरे
nágare
नगराणि / नगरा¹
nágarāṇi / nágarā¹
Accusative नगरम्
nágaram
नगरे
nágare
नगराणि / नगरा¹
nágarāṇi / nágarā¹
Instrumental नगरेण
nágareṇa
नगराभ्याम्
nágarābhyām
नगरैः / नगरेभिः¹
nágaraiḥ / nágarebhiḥ¹
Dative नगराय
nágarāya
नगराभ्याम्
nágarābhyām
नगरेभ्यः
nágarebhyaḥ
Ablative नगरात्
nágarāt
नगराभ्याम्
nágarābhyām
नगरेभ्यः
nágarebhyaḥ
Genitive नगरस्य
nágarasya
नगरयोः
nágarayoḥ
नगराणाम्
nágarāṇām
Locative नगरे
nágare
नगरयोः
nágarayoḥ
नगरेषु
nágareṣu
Notes
  • ¹Vedic

Masculine i-stem declension of अग्नि (agní)
Singular Dual Plural
Nominative अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
Vocative अग्ने
ágne
अग्नी
ágnī
अग्नयः
ágnayaḥ
Accusative अग्निम्
agním
अग्नी
agnī́
अग्नीन्
agnī́n
Instrumental अग्निना / अग्न्या¹
agnínā / agnyā́¹
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
Dative अग्नये
agnáye
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
Ablative अग्नेः
agnéḥ
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
Genitive अग्नेः
agnéḥ
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
Locative अग्नौ / अग्ना¹
agnaú / agnā́¹
अग्न्योः
agnyóḥ
अग्निषु
agníṣu
Notes
  • ¹Vedic
Masculine i-stem declension of मुनि (múni)
Singular Dual Plural
Nominative मुनिः
múniḥ
मुनी
múnī
मुनयः
múnayaḥ
Vocative मुने
múne
मुनी
múnī
मुनयः
múnayaḥ
Accusative मुनिम्
múnim
मुनी
múnī
मुनीन्
múnīn
Instrumental मुनिना / मुन्या¹
múninā / múnyā¹
मुनिभ्याम्
múnibhyām
मुनिभिः
múnibhiḥ
Dative मुनये
múnaye
मुनिभ्याम्
múnibhyām
मुनिभ्यः
múnibhyaḥ
Ablative मुनेः / मुन्यः¹
múneḥ / múnyaḥ¹
मुनिभ्याम्
múnibhyām
मुनिभ्यः
múnibhyaḥ
Genitive मुनेः / मुन्यः¹
múneḥ / múnyaḥ¹
मुन्योः
múnyoḥ
मुनीनाम्
múnīnām
Locative मुनौ / मुना¹
múnau / múnā¹
मुन्योः
múnyoḥ
मुनिषु
múniṣu
Notes
  • ¹Vedic
Masculine u-stem declension of शत्रु (śátru)
Singular Dual Plural
Nominative शत्रुः
śátruḥ
शत्रू
śátrū
शत्रवः
śátravaḥ
Vocative शत्रो
śátro
शत्रू
śátrū
शत्रवः
śátravaḥ
Accusative शत्रुम्
śátrum
शत्रू
śátrū
शत्रून्
śátrūn
Instrumental शत्रुणा / शत्र्वा¹
śátruṇā / śátrvā¹
शत्रुभ्याम्
śátrubhyām
शत्रुभिः
śátrubhiḥ
Dative शत्रवे
śátrave
शत्रुभ्याम्
śátrubhyām
शत्रुभ्यः
śátrubhyaḥ
Ablative शत्रोः
śátroḥ
शत्रुभ्याम्
śátrubhyām
शत्रुभ्यः
śátrubhyaḥ
Genitive शत्रोः
śátroḥ
शत्र्वोः
śátrvoḥ
शत्रूणाम्
śátrūṇām
Locative शत्रौ
śátrau
शत्र्वोः
śátrvoḥ
शत्रुषु
śátruṣu
Notes
  • ¹Vedic
Masculine u-stem declension of गुरु (gurú)
Singular Dual Plural
Nominative गुरुः
gurúḥ
गुरू
gurū́
गुरवः
gurávaḥ
Vocative गुरो
gúro
गुरू
gúrū
गुरवः
gúravaḥ
Accusative गुरुम्
gurúm
गुरू
gurū́
गुरून्
gurū́n
Instrumental गुरुणा / गुर्वा¹
gurúṇā / gurvā́¹
गुरुभ्याम्
gurúbhyām
गुरुभिः
gurúbhiḥ
Dative गुरवे / गुर्वे¹
guráve / gurvè¹
गुरुभ्याम्
gurúbhyām
गुरुभ्यः
gurúbhyaḥ
Ablative गुरोः / गुर्वः¹
guróḥ / gurvàḥ¹
गुरुभ्याम्
gurúbhyām
गुरुभ्यः
gurúbhyaḥ
Genitive गुरोः / गुर्वः¹
guróḥ / gurvàḥ¹
गुर्वोः
gurvóḥ
गुरूणाम्
gurūṇā́m
Locative गुरौ
guraú
गुर्वोः
gurvóḥ
गुरुषु
gurúṣu
Notes
  • ¹Vedic
Feminine i-stem declension of गति (gáti)
Singular Dual Plural
Nominative गतिः
gátiḥ
गती
gátī
गतयः
gátayaḥ
Vocative गते
gáte
गती
gátī
गतयः
gátayaḥ
Accusative गतिम्
gátim
गती
gátī
गतीः
gátīḥ
Instrumental गत्या / गती¹
gátyā / gátī¹
गतिभ्याम्
gátibhyām
गतिभिः
gátibhiḥ
Dative गतये / गत्यै² / गती¹
gátaye / gátyai² / gátī¹
गतिभ्याम्
gátibhyām
गतिभ्यः
gátibhyaḥ
Ablative गतेः / गत्याः² / गत्यै³
gáteḥ / gátyāḥ² / gátyai³
गतिभ्याम्
gátibhyām
गतिभ्यः
gátibhyaḥ
Genitive गतेः / गत्याः² / गत्यै³
gáteḥ / gátyāḥ² / gátyai³
गत्योः
gátyoḥ
गतीनाम्
gátīnām
Locative गतौ / गत्याम्² / गता¹
gátau / gátyām² / gátā¹
गत्योः
gátyoḥ
गतिषु
gátiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of क्षिति (kṣití)
Singular Dual Plural
Nominative क्षितिः
kṣitíḥ
क्षिती
kṣitī́
क्षितयः
kṣitáyaḥ
Vocative क्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusative क्षितिम्
kṣitím
क्षिती
kṣitī́
क्षितीः
kṣitī́ḥ
Instrumental क्षित्या / क्षिती¹
kṣityā́ / kṣitī́¹
क्षितिभ्याम्
kṣitíbhyām
क्षितिभिः
kṣitíbhiḥ
Dative क्षितये / क्षित्यै² / क्षिती¹
kṣitáye / kṣityaí² / kṣitī́¹
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Ablative क्षितेः / क्षित्याः² / क्षित्यै³
kṣitéḥ / kṣityā́ḥ² / kṣityaí³
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Genitive क्षितेः / क्षित्याः² / क्षित्यै³
kṣitéḥ / kṣityā́ḥ² / kṣityaí³
क्षित्योः
kṣityóḥ
क्षितीनाम्
kṣitīnā́m
Locative क्षितौ / क्षित्याम्² / क्षिता¹
kṣitaú / kṣityā́m² / kṣitā́¹
क्षित्योः
kṣityóḥ
क्षितिषु
kṣitíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine u-stem declension of धेनु (dhenú)
Singular Dual Plural
Nominative धेनुः
dhenúḥ
धेनू
dhenū́
धेनवः
dhenávaḥ
Vocative धेनो
dhéno
धेनू
dhénū
धेनवः
dhénavaḥ
Accusative धेनुम्
dhenúm
धेनू
dhenū́
धेनूः
dhenū́ḥ
Instrumental धेन्वा
dhenvā́
धेनुभ्याम्
dhenúbhyām
धेनुभिः
dhenúbhiḥ
Dative धेनवे / धेन्वै¹
dhenáve / dhenvaí¹
धेनुभ्याम्
dhenúbhyām
धेनुभ्यः
dhenúbhyaḥ
Ablative धेनोः / धेन्वाः¹ / धेन्वै²
dhenóḥ / dhenvā́ḥ¹ / dhenvaí²
धेनुभ्याम्
dhenúbhyām
धेनुभ्यः
dhenúbhyaḥ
Genitive धेनोः / धेन्वाः¹ / धेन्वै²
dhenóḥ / dhenvā́ḥ¹ / dhenvaí²
धेन्वोः
dhenvóḥ
धेनूनाम्
dhenūnā́m
Locative धेनौ / धेन्वाम्¹
dhenaú / dhenvā́m¹
धेन्वोः
dhenvóḥ
धेनुषु
dhenúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine u-stem declension of जीवातु (jīvā́tu)
Singular Dual Plural
Nominative जीवातुः
jīvā́tuḥ
जीवातू
jīvā́tū
जीवातवः
jīvā́tavaḥ
Vocative जीवातो
jī́vāto
जीवातू
jī́vātū
जीवातवः
jī́vātavaḥ
Accusative जीवातुम्
jīvā́tum
जीवातू
jīvā́tū
जीवातूः
jīvā́tūḥ
Instrumental जीवात्वा
jīvā́tvā
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभिः
jīvā́tubhiḥ
Dative जीवातवे / जीवात्वै¹
jīvā́tave / jīvā́tvai¹
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभ्यः
jīvā́tubhyaḥ
Ablative जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvā́toḥ / jīvā́tvāḥ¹ / jīvā́tvai²
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभ्यः
jīvā́tubhyaḥ
Genitive जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvā́toḥ / jīvā́tvāḥ¹ / jīvā́tvai²
जीवात्वोः
jīvā́tvoḥ
जीवातूनाम्
jīvā́tūnām
Locative जीवातौ / जीवात्वाम्¹
jīvā́tau / jīvā́tvām¹
जीवात्वोः
jīvā́tvoḥ
जीवातुषु
jīvā́tuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter i-stem declension of वारि (vā́ri)
Singular Dual Plural
Nominative वारि
vā́ri
वारिणी
vā́riṇī
वारीणि / वारि¹ / वारी¹
vā́rīṇi / vā́ri¹ / vā́rī¹
Vocative वारि / वारे
vā́ri / vā́re
वारिणी
vā́riṇī
वारीणि / वारि¹ / वारी¹
vā́rīṇi / vā́ri¹ / vā́rī¹
Accusative वारि
vā́ri
वारिणी
vā́riṇī
वारीणि / वारि¹ / वारी¹
vā́rīṇi / vā́ri¹ / vā́rī¹
Instrumental वारिणा / वार्या¹
vā́riṇā / vā́ryā¹
वारिभ्याम्
vā́ribhyām
वारिभिः
vā́ribhiḥ
Dative वारिणे / वारये¹
vā́riṇe / vā́raye¹
वारिभ्याम्
vā́ribhyām
वारिभ्यः
vā́ribhyaḥ
Ablative वारिणः / वारेः¹
vā́riṇaḥ / vā́reḥ¹
वारिभ्याम्
vā́ribhyām
वारिभ्यः
vā́ribhyaḥ
Genitive वारिणः / वारेः¹
vā́riṇaḥ / vā́reḥ¹
वारिणोः
vā́riṇoḥ
वारीणाम्
vā́rīṇām
Locative वारिणि / वारौ¹ / वारा¹
vā́riṇi / vā́rau¹ / vā́rā¹
वारिणोः
vā́riṇoḥ
वारिषु
vā́riṣu
Notes
  • ¹Vedic
Neuter u-stem declension of मधु (mádhu)
Singular Dual Plural
Nominative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Vocative मधु / मधो
mádhu / mádho
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Accusative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Instrumental मधुना / मध्वा¹
mádhunā / mádhvā¹
मधुभ्याम्
mádhubhyām
मधुभिः
mádhubhiḥ
Dative मधुने / मधवे¹ / मध्वे¹
mádhune / mádhave¹ / mádhve¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Ablative मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Genitive मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुनोः
mádhunoḥ
मधूनाम्
mádhūnām
Locative मधुनि / मधौ¹
mádhuni / mádhau¹
मधुनोः
mádhunoḥ
मधुषु
mádhuṣu
Notes
  • ¹Vedic

Feminine ā-stem declension of जा (jā́)
Singular Dual Plural
Nominative जाः
jā́ḥ
जौ / जा¹
jaú / jā́¹
जाः
jā́ḥ
Vocative जाः
jā́ḥ
जौ / जा¹
jaú / jā́¹
जाः
jā́ḥ
Accusative जाम्
jā́m
जौ / जा¹
jaú / jā́¹
जाः / जः²
jā́ḥ / jáḥ²
Instrumental जा
jā́
जाभ्याम्
jā́bhyām
जाभिः
jā́bhiḥ
Dative जे
जाभ्याम्
jā́bhyām
जाभ्यः
jā́bhyaḥ
Ablative जः
jáḥ
जाभ्याम्
jā́bhyām
जाभ्यः
jā́bhyaḥ
Genitive जः
jáḥ
जोः
jóḥ
जानाम् / जाम्²
jā́nām / jā́m²
Locative जि
जोः
jóḥ
जासु
jā́su
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of धी (dhī́)
Singular Dual Plural
Nominative धीः
dhī́ḥ
धियौ
dhíyau
धियः
dhíyaḥ
Vocative धीः
dhī́ḥ
धियौ
dhíyau
धियः
dhíyaḥ
Accusative धियम्
dhíyam
धियौ
dhíyau
धियः
dhíyaḥ
Instrumental धिया
dhiyā́
धीभ्याम्
dhībhyā́m
धीभिः
dhībhíḥ
Dative धिये / धियै¹
dhiyé / dhiyaí¹
धीभ्याम्
dhībhyā́m
धीभ्यः
dhībhyáḥ
Ablative धियः / धियाः¹ / धियै²
dhiyáḥ / dhiyā́ḥ¹ / dhiyaí²
धीभ्याम्
dhībhyā́m
धीभ्यः
dhībhyáḥ
Genitive धियः / धियाः¹ / धियै²
dhiyáḥ / dhiyā́ḥ¹ / dhiyaí²
धियोः
dhiyóḥ
धियाम् / धीनाम्¹
dhiyā́m / dhīnā́m¹
Locative धियि / धियाम्¹
dhiyí / dhiyā́m¹
धियोः
dhiyóḥ
धीषु
dhīṣú
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of भू (bhū́)
Singular Dual Plural
Nominative भूः
bhū́ḥ
भुवौ
bhúvau
भुवः
bhúvaḥ
Vocative भूः
bhū́ḥ
भुवौ
bhúvau
भुवः
bhúvaḥ
Accusative भुवम्
bhúvam
भुवौ
bhúvau
भुवः
bhúvaḥ
Instrumental भुवा
bhuvā́
भूभ्याम्
bhūbhyā́m
भूभिः
bhūbhíḥ
Dative भुवे / भुवै¹
bhuvé / bhuvaí¹
भूभ्याम्
bhūbhyā́m
भूभ्यः
bhūbhyáḥ
Ablative भुवः / भुवाः¹ / भुवै²
bhuváḥ / bhuvā́ḥ¹ / bhuvaí²
भूभ्याम्
bhūbhyā́m
भूभ्यः
bhūbhyáḥ
Genitive भुवः / भुवाः¹ / भुवै²
bhuváḥ / bhuvā́ḥ¹ / bhuvaí²
भुवोः
bhuvóḥ
भुवाम् / भूनाम्¹
bhuvā́m / bhūnā́m¹
Locative भुवि / भुवाम्¹
bhuví / bhuvā́m¹
भुवोः
bhuvóḥ
भूषु
bhūṣú
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ā-stem declension of मन्था (mánthā)
Singular Dual Plural
Nominative मन्थाः
mánthāḥ
मन्थौ / मन्था¹
mánthau / mánthā¹
मन्थाः
mánthāḥ
Vocative मन्थाः
mánthāḥ
मन्थौ / मन्था¹
mánthau / mánthā¹
मन्थाः
mánthāḥ
Accusative मन्थाम्
mánthām
मन्थौ / मन्था¹
mánthau / mánthā¹
मन्थाः / मन्थः²
mánthāḥ / mánthaḥ²
Instrumental मन्था
mánthā
मन्थाभ्याम्
mánthābhyām
मन्थाभिः
mánthābhiḥ
Dative मन्थे
mánthe
मन्थाभ्याम्
mánthābhyām
मन्थाभ्यः
mánthābhyaḥ
Ablative मन्थः
mánthaḥ
मन्थाभ्याम्
mánthābhyām
मन्थाभ्यः
mánthābhyaḥ
Genitive मन्थः
mánthaḥ
मन्थोः
mánthoḥ
मन्थानाम् / मन्थाम्²
mánthānām / mánthām²
Locative मन्थि
mánthi
मन्थोः
mánthoḥ
मन्थासु
mánthāsu
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of रथी (rathī́)
Singular Dual Plural
Nominative रथीः
rathī́ḥ
रथ्या
rathyā̀
रथ्यः
rathyàḥ
Vocative रथि
ráthi
रथ्या
ráthyā
रथ्यः
ráthyaḥ
Accusative रथ्यम्
rathyàm
रथ्या
rathyā̀
रथ्यः
rathyàḥ
Instrumental रथ्या
rathyā̀
रथीभ्याम्
rathī́bhyām
रथीभिः
rathī́bhiḥ
Dative रथ्ये
rathyè
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Ablative रथ्यः
rathyàḥ
रथीभ्याम्
rathī́bhyām
रथीभ्यः
rathī́bhyaḥ
Genitive रथ्यः
rathyàḥ
रथ्योः
rathyòḥ
रथीनाम्
rathī́nām
Locative रथी
rathī́
रथ्योः
rathyòḥ
रथीषु
rathī́ṣu
Feminine ī-stem declension of नदी (nadī́)
Singular Dual Plural
Nominative नदीः
nadī́ḥ
नद्या
nadyā̀
नद्यः
nadyàḥ
Vocative नदि
nádi
नद्या
nádyā
नद्यः
nádyaḥ
Accusative नद्यम्
nadyàm
नद्या
nadyā̀
नद्यः
nadyàḥ
Instrumental नद्या
nadyā̀
नदीभ्याम्
nadī́bhyām
नदीभिः
nadī́bhiḥ
Dative नद्ये
nadyè
नदीभ्याम्
nadī́bhyām
नदीभ्यः
nadī́bhyaḥ
Ablative नद्यः
nadyàḥ
नदीभ्याम्
nadī́bhyām
नदीभ्यः
nadī́bhyaḥ
Genitive नद्यः
nadyàḥ
नद्योः
nadyòḥ
नदीनाम्
nadī́nām
Locative नदी
nadī́
नद्योः
nadyòḥ
नदीषु
nadī́ṣu
Feminine ū-stem declension of तनू (tanū́)
Singular Dual Plural
Nominative तनूः
tanū́ḥ
तन्वा
tanvā̀
तन्वः
tanvàḥ
Vocative तनु
tánu
तन्वा
tánvā
तन्वः
tánvaḥ
Accusative तन्वम्
tanvàm
तन्वा
tanvā̀
तन्वः
tanvàḥ
Instrumental तन्वा
tanvā̀
तनूभ्याम्
tanū́bhyām
तनूभिः
tanū́bhiḥ
Dative तन्वे
tanvè
तनूभ्याम्
tanū́bhyām
तनूभ्यः
tanū́bhyaḥ
Ablative तन्वः
tanvàḥ
तनूभ्याम्
tanū́bhyām
तनूभ्यः
tanū́bhyaḥ
Genitive तन्वः
tanvàḥ
तन्वोः
tanvòḥ
तनूनाम्
tanū́nām
Locative तन्वि
tanvì
तन्वोः
tanvòḥ
तनूषु
tanū́ṣu
Feminine ā-stem declension of अग्रजा (ágrajā)
Singular Dual Plural
Nominative अग्रजाः
ágrajāḥ
अग्रजौ / अग्रजा¹
ágrajau / ágrajā¹
अग्रजाः
ágrajāḥ
Vocative अग्रजाः
ágrajāḥ
अग्रजौ / अग्रजा¹
ágrajau / ágrajā¹
अग्रजाः
ágrajāḥ
Accusative अग्रजाम्
ágrajām
अग्रजौ / अग्रजा¹
ágrajau / ágrajā¹
अग्रजाः / अग्रजः²
ágrajāḥ / ágrajaḥ²
Instrumental अग्रजा
ágrajā
अग्रजाभ्याम्
ágrajābhyām
अग्रजाभिः
ágrajābhiḥ
Dative अग्रजे
ágraje
अग्रजाभ्याम्
ágrajābhyām
अग्रजाभ्यः
ágrajābhyaḥ
Ablative अग्रजः
ágrajaḥ
अग्रजाभ्याम्
ágrajābhyām
अग्रजाभ्यः
ágrajābhyaḥ
Genitive अग्रजः
ágrajaḥ
अग्रजोः
ágrajoḥ
अग्रजानाम् / अग्रजाम्²
ágrajānām / ágrajām²
Locative अग्रजि
ágraji
अग्रजोः
ágrajoḥ
अग्रजासु
ágrajāsu
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of सुधी (sudhī́)
Singular Dual Plural
Nominative सुधीः
sudhī́ḥ
सुधियौ / सुध्यौ
sudhíyau / sudhyaù
सुधियः / सुध्यः
sudhíyaḥ / sudhyàḥ
Vocative सुधीः
súdhīḥ
सुधियौ / सुध्यौ
súdhiyau / súdhyau
सुधियः / सुध्यः
súdhiyaḥ / súdhyaḥ
Accusative सुधियम् / सुध्यम्
sudhíyam / sudhyàm
सुधियौ / सुध्यौ
sudhíyau / sudhyaù
सुधियः / सुध्यः
sudhíyaḥ / sudhyàḥ
Instrumental सुधिया / सुध्या
sudhíyā / sudhyā̀
सुधीभ्याम्
sudhī́bhyām
सुधीभिः
sudhī́bhiḥ
Dative सुधिये / सुध्ये
sudhíye / sudhyè
सुधीभ्याम्
sudhī́bhyām
सुधीभ्यः
sudhī́bhyaḥ
Ablative सुधियः / सुध्यः
sudhíyaḥ / sudhyàḥ
सुधीभ्याम्
sudhī́bhyām
सुधीभ्यः
sudhī́bhyaḥ
Genitive सुधियः / सुध्यः
sudhíyaḥ / sudhyàḥ
सुधियोः / सुध्योः
sudhíyoḥ / sudhyòḥ
सुधियाम् / सुधीनाम् / सुध्याम्
sudhíyām / sudhī́nām / sudhyā̀m
Locative सुधियि / सुध्यि
sudhíyi / sudhyì
सुधियोः / सुध्योः
sudhíyoḥ / sudhyòḥ
सुधीषु
sudhī́ṣu
Feminine ī-stem declension of सद्धी (saddhī́)
Singular Dual Plural
Nominative सद्धीः
saddhī́ḥ
सद्धियौ
saddhíyau
सद्धियः
saddhíyaḥ
Vocative सद्धीः
sáddhīḥ
सद्धियौ
sáddhiyau
सद्धियः
sáddhiyaḥ
Accusative सद्धियम्
saddhíyam
सद्धियौ
saddhíyau
सद्धियः
saddhíyaḥ
Instrumental सद्धिया
saddhíyā
सद्धीभ्याम्
saddhī́bhyām
सद्धीभिः
saddhī́bhiḥ
Dative सद्धिये
saddhíye
सद्धीभ्याम्
saddhī́bhyām
सद्धीभ्यः
saddhī́bhyaḥ
Ablative सद्धियः
saddhíyaḥ
सद्धीभ्याम्
saddhī́bhyām
सद्धीभ्यः
saddhī́bhyaḥ
Genitive सद्धियः
saddhíyaḥ
सद्धियोः
saddhíyoḥ
सद्धियाम् / सद्धीनाम्
saddhíyām / saddhī́nām
Locative सद्धियि
saddhíyi
सद्धियोः
saddhíyoḥ
सद्धीषु
saddhī́ṣu
Feminine ū-stem declension of परिभू (paribhū́)
Singular Dual Plural
Nominative परिभूः
paribhū́ḥ
परिभुवौ / परिभ्वौ
paribhúvau / paribhvaù
परिभुवः / परिभ्वः
paribhúvaḥ / paribhvàḥ
Vocative परिभूः
páribhūḥ
परिभुवौ / परिभ्वौ
páribhuvau / páribhvau
परिभुवः / परिभ्वः
páribhuvaḥ / páribhvaḥ
Accusative परिभुवम् / परिभ्वम्
paribhúvam / paribhvàm
परिभुवौ / परिभ्वौ
paribhúvau / paribhvaù
परिभुवः / परिभ्वः
paribhúvaḥ / paribhvàḥ
Instrumental परिभुवा / परिभ्वा
paribhúvā / paribhvā̀
परिभूभ्याम्
paribhū́bhyām
परिभूभिः
paribhū́bhiḥ
Dative परिभुवे / परिभ्वे
paribhúve / paribhvè
परिभूभ्याम्
paribhū́bhyām
परिभूभ्यः
paribhū́bhyaḥ
Ablative परिभुवः / परिभ्वः
paribhúvaḥ / paribhvàḥ
परिभूभ्याम्
paribhū́bhyām
परिभूभ्यः
paribhū́bhyaḥ
Genitive परिभुवः / परिभ्वः
paribhúvaḥ / paribhvàḥ
परिभुवोः / परिभ्वोः
paribhúvoḥ / paribhvòḥ
परिभुवाम् / परिभूणाम् / परिभ्वाम्
paribhúvām / paribhū́ṇām / paribhvā̀m
Locative परिभुवि / परिभ्वि
paribhúvi / paribhvì
परिभुवोः / परिभ्वोः
paribhúvoḥ / paribhvòḥ
परिभूषु
paribhū́ṣu
Feminine ū-stem declension of पुनर्भू (púnarbhū)
Singular Dual Plural
Nominative पुनर्भूः
púnarbhūḥ
पुनर्भुवौ
púnarbhuvau
पुनर्भुवः
púnarbhuvaḥ
Vocative पुनर्भूः
púnarbhūḥ
पुनर्भुवौ
púnarbhuvau
पुनर्भुवः
púnarbhuvaḥ
Accusative पुनर्भुवम्
púnarbhuvam
पुनर्भुवौ
púnarbhuvau
पुनर्भुवः
púnarbhuvaḥ
Instrumental पुनर्भुवा
púnarbhuvā
पुनर्भूभ्याम्
púnarbhūbhyām
पुनर्भूभिः
púnarbhūbhiḥ
Dative पुनर्भुवे
púnarbhuve
पुनर्भूभ्याम्
púnarbhūbhyām
पुनर्भूभ्यः
púnarbhūbhyaḥ
Ablative पुनर्भुवः
púnarbhuvaḥ
पुनर्भूभ्याम्
púnarbhūbhyām
पुनर्भूभ्यः
púnarbhūbhyaḥ
Genitive पुनर्भुवः
púnarbhuvaḥ
पुनर्भुवोः
púnarbhuvoḥ
पुनर्भुवाम् / पुनर्भूणाम्
púnarbhuvām / púnarbhūṇām
Locative पुनर्भुवि
púnarbhuvi
पुनर्भुवोः
púnarbhuvoḥ
पुनर्भूषु
púnarbhūṣu

Feminine ā-stem declension of सेना (sénā)
Singular Dual Plural
Nominative सेना
sénā
सेने
séne
सेनाः
sénāḥ
Vocative सेने
séne
सेने
séne
सेनाः
sénāḥ
Accusative सेनाम्
sénām
सेने
séne
सेनाः
sénāḥ
Instrumental सेनया / सेना¹
sénayā / sénā¹
सेनाभ्याम्
sénābhyām
सेनाभिः
sénābhiḥ
Dative सेनायै
sénāyai
सेनाभ्याम्
sénābhyām
सेनाभ्यः
sénābhyaḥ
Ablative सेनायाः / सेनायै²
sénāyāḥ / sénāyai²
सेनाभ्याम्
sénābhyām
सेनाभ्यः
sénābhyaḥ
Genitive सेनायाः / सेनायै²
sénāyāḥ / sénāyai²
सेनयोः
sénayoḥ
सेनानाम्
sénānām
Locative सेनायाम्
sénāyām
सेनयोः
sénayoḥ
सेनासु
sénāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of कन्या (kanyā̀)
Singular Dual Plural
Nominative कन्या
kanyā̀
कन्ये
kanyè
कन्याः
kanyā̀ḥ
Vocative कन्ये
kánye
कन्ये
kánye
कन्याः
kányāḥ
Accusative कन्याम्
kanyā̀m
कन्ये
kanyè
कन्याः
kanyā̀ḥ
Instrumental कन्यया / कन्या¹
kanyàyā / kanyā̀¹
कन्याभ्याम्
kanyā̀bhyām
कन्याभिः
kanyā̀bhiḥ
Dative कन्यायै
kanyā̀yai
कन्याभ्याम्
kanyā̀bhyām
कन्याभ्यः
kanyā̀bhyaḥ
Ablative कन्यायाः / कन्यायै²
kanyā̀yāḥ / kanyā̀yai²
कन्याभ्याम्
kanyā̀bhyām
कन्याभ्यः
kanyā̀bhyaḥ
Genitive कन्यायाः / कन्यायै²
kanyā̀yāḥ / kanyā̀yai²
कन्ययोः
kanyàyoḥ
कन्यानाम्
kanyā̀nām
Locative कन्यायाम्
kanyā̀yām
कन्ययोः
kanyàyoḥ
कन्यासु
kanyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of देवी (devī́)
Singular Dual Plural
Nominative देवी
devī́
देव्यौ / देवी¹
devyaù / devī́¹
देव्यः / देवीः¹
devyàḥ / devī́ḥ¹
Vocative देवि
dévi
देव्यौ / देवी¹
dévyau / dévī¹
देव्यः / देवीः¹
dévyaḥ / dévīḥ¹
Accusative देवीम्
devī́m
देव्यौ / देवी¹
devyaù / devī́¹
देवीः
devī́ḥ
Instrumental देव्या
devyā́
देवीभ्याम्
devī́bhyām
देवीभिः
devī́bhiḥ
Dative देव्यै
devyaí
देवीभ्याम्
devī́bhyām
देवीभ्यः
devī́bhyaḥ
Ablative देव्याः / देव्यै²
devyā́ḥ / devyaí²
देवीभ्याम्
devī́bhyām
देवीभ्यः
devī́bhyaḥ
Genitive देव्याः / देव्यै²
devyā́ḥ / devyaí²
देव्योः
devyóḥ
देवीनाम्
devī́nām
Locative देव्याम्
devyā́m
देव्योः
devyóḥ
देवीषु
devī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ū-stem declension of वधू (vadhū́)
Singular Dual Plural
Nominative वधूः
vadhū́ḥ
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वध्वः / वधूः¹
vadhvàḥ / vadhū́ḥ¹
Vocative वधु
vádhu
वध्वौ / वधू¹
vádhvau / vádhū¹
वध्वः / वधूः¹
vádhvaḥ / vádhūḥ¹
Accusative वधूम्
vadhū́m
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वधूः
vadhū́ḥ
Instrumental वध्वा
vadhvā́
वधूभ्याम्
vadhū́bhyām
वधूभिः
vadhū́bhiḥ
Dative वध्वै
vadhvaí
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
Ablative वध्वाः / वध्वै²
vadhvā́ḥ / vadhvaí²
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
Genitive वध्वाः / वध्वै²
vadhvā́ḥ / vadhvaí²
वध्वोः
vadhvóḥ
वधूनाम्
vadhū́nām
Locative वध्वाम्
vadhvā́m
वध्वोः
vadhvóḥ
वधूषु
vadhū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Masculine ṛ-stem declension of दातृ (dātṛ́)
Singular Dual Plural
Nominative दाता
dātā́
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातारः
dātā́raḥ
Vocative दातः
dā́taḥ
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातारः
dā́tāraḥ
Accusative दातारम्
dātā́ram
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातॄन्
dātṝ́n
Instrumental दात्रा
dātrā́
दातृभ्याम्
dātṛ́bhyām
दातृभिः
dātṛ́bhiḥ
Dative दात्रे
dātré
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Ablative दातुः
dātúḥ
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Genitive दातुः
dātúḥ
दात्रोः
dātróḥ
दातॄणाम्
dātṝṇā́m
Locative दातरि
dātári
दात्रोः
dātróḥ
दातृषु
dātṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of जामातृ (jā́mātṛ)
Singular Dual Plural
Nominative जामाता
jā́mātā
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातारः
jā́mātāraḥ
Vocative जामातः
jā́mātaḥ
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातारः
jā́mātāraḥ
Accusative जामातारम्
jā́mātāram
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातॄन्
jā́mātṝn
Instrumental जामात्रा
jā́mātrā
जामातृभ्याम्
jā́mātṛbhyām
जामातृभिः
jā́mātṛbhiḥ
Dative जामात्रे
jā́mātre
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Ablative जामातुः
jā́mātuḥ
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Genitive जामातुः
jā́mātuḥ
जामात्रोः
jā́mātroḥ
जामातॄणाम्
jā́mātṝṇām
Locative जामातरि
jā́mātari
जामात्रोः
jā́mātroḥ
जामातृषु
jā́mātṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of स्वासृ (svā́sṛ)
Singular Dual Plural
Nominative स्वासा
svā́sā
स्वासारौ / स्वासारा¹
svā́sārau / svā́sārā¹
स्वासारः
svā́sāraḥ
Vocative स्वासः
svā́saḥ
स्वासारौ / स्वासारा¹
svā́sārau / svā́sārā¹
स्वासारः
svā́sāraḥ
Accusative स्वासारम्
svā́sāram
स्वासारौ / स्वासारा¹
svā́sārau / svā́sārā¹
स्वासॄः
svā́sṝḥ
Instrumental स्वास्रा
svā́srā
स्वासृभ्याम्
svā́sṛbhyām
स्वासृभिः
svā́sṛbhiḥ
Dative स्वास्रे
svā́sre
स्वासृभ्याम्
svā́sṛbhyām
स्वासृभ्यः
svā́sṛbhyaḥ
Ablative स्वासुः
svā́suḥ
स्वासृभ्याम्
svā́sṛbhyām
स्वासृभ्यः
svā́sṛbhyaḥ
Genitive स्वासुः
svā́suḥ
स्वास्रोः
svā́sroḥ
स्वासॄणाम्
svā́sṝṇām
Locative स्वासरि
svā́sari
स्वास्रोः
svā́sroḥ
स्वासृषु
svā́sṛṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of पितृ (pitṛ́)
Singular Dual Plural
Nominative पिता
pitā́
पितरौ / पितरा¹
pitárau / pitárā¹
पितरः
pitáraḥ
Vocative पितः
pítaḥ
पितरौ / पितरा¹
pítarau / pítarā¹
पितरः
pítaraḥ
Accusative पितरम्
pitáram
पितरौ / पितरा¹
pitárau / pitárā¹
पितॄन्
pitṝ́n
Instrumental पित्रा
pitrā́
पितृभ्याम्
pitṛ́bhyām
पितृभिः
pitṛ́bhiḥ
Dative पित्रे
pitré
पितृभ्याम्
pitṛ́bhyām
पितृभ्यः
pitṛ́bhyaḥ
Ablative पितुः
pitúḥ
पितृभ्याम्
pitṛ́bhyām
पितृभ्यः
pitṛ́bhyaḥ
Genitive पितुः
pitúḥ
पित्रोः
pitróḥ
पितॄणाम्
pitṝṇā́m
Locative पितरि
pitári
पित्रोः
pitróḥ
पितृषु
pitṛ́ṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of धातृ (dhātṛ́)
Singular Dual Plural
Nominative धातृ
dhātṛ́
धातृणी
dhātṛ́ṇī
धातॄणि
dhātṝ́ṇi
Vocative धातृ / धातः
dhā́tṛ / dhā́taḥ
धातृणी
dhā́tṛṇī
धातॄणि
dhā́tṝṇi
Accusative धातृ
dhātṛ́
धातृणी
dhātṛ́ṇī
धातॄणि
dhātṝ́ṇi
Instrumental धातृणा
dhātṛ́ṇā
धातृभ्याम्
dhātṛ́bhyām
धातृभिः
dhātṛ́bhiḥ
Dative धातृणे
dhātṛ́ṇe
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Ablative धातृणः
dhātṛ́ṇaḥ
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Genitive धातृणः
dhātṛ́ṇaḥ
धातृणोः
dhātṛ́ṇoḥ
धातॄणाम्
dhātṝṇā́m
Locative धातृणि
dhātṛ́ṇi
धातृणोः
dhātṛ́ṇoḥ
धातृषु
dhātṛ́ṣu

Neuter as-stem declension of मनस् (mánas)
Singular Dual Plural
Nominative मनः
mánaḥ
मनसी
mánasī
मनांसि
mánāṃsi
Vocative मनः
mánaḥ
मनसी
mánasī
मनांसि
mánāṃsi
Accusative मनः
mánaḥ
मनसी
mánasī
मनांसि
mánāṃsi
Instrumental मनसा
mánasā
मनोभ्याम्
mánobhyām
मनोभिः
mánobhiḥ
Dative मनसे
mánase
मनोभ्याम्
mánobhyām
मनोभ्यः
mánobhyaḥ
Ablative मनसः
mánasaḥ
मनोभ्याम्
mánobhyām
मनोभ्यः
mánobhyaḥ
Genitive मनसः
mánasaḥ
मनसोः
mánasoḥ
मनसाम्
mánasām
Locative मनसि
mánasi
मनसोः
mánasoḥ
मनःसु
mánaḥsu
Neuter is-stem declension of हविस् (havís)
Singular Dual Plural
Nominative हविः
havíḥ
हविषी
havíṣī
हवींषि
havī́ṃṣi
Vocative हविः
háviḥ
हविषी
háviṣī
हवींषि
hávīṃṣi
Accusative हविः
havíḥ
हविषी
havíṣī
हवींषि
havī́ṃṣi
Instrumental हविषा
havíṣā
हविर्भ्याम्
havírbhyām
हविर्भिः
havírbhiḥ
Dative हविषे
havíṣe
हविर्भ्याम्
havírbhyām
हविर्भ्यः
havírbhyaḥ
Ablative हविषः
havíṣaḥ
हविर्भ्याम्
havírbhyām
हविर्भ्यः
havírbhyaḥ
Genitive हविषः
havíṣaḥ
हविषोः
havíṣoḥ
हविषाम्
havíṣām
Locative हविषि
havíṣi
हविषोः
havíṣoḥ
हविःषु
havíḥṣu
Neuter us-stem declension of चक्षुस् (cákṣus)
Singular Dual Plural
Nominative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Vocative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Accusative चक्षुः
cákṣuḥ
चक्षुषी
cákṣuṣī
चक्षूंषि
cákṣūṃṣi
Instrumental चक्षुषा
cákṣuṣā
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भिः
cákṣurbhiḥ
Dative चक्षुषे
cákṣuṣe
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Ablative चक्षुषः
cákṣuṣaḥ
चक्षुर्भ्याम्
cákṣurbhyām
चक्षुर्भ्यः
cákṣurbhyaḥ
Genitive चक्षुषः
cákṣuṣaḥ
चक्षुषोः
cákṣuṣoḥ
चक्षुषाम्
cákṣuṣām
Locative चक्षुषि
cákṣuṣi
चक्षुषोः
cákṣuṣoḥ
चक्षुःषु
cákṣuḥṣu
Masculine as-stem declension of अङ्गिरस् (áṅgiras)
Singular Dual Plural
Nominative अङ्गिराः
áṅgirāḥ
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Vocative अङ्गिरः
áṅgiraḥ
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Accusative अङ्गिरसम् / अङ्गिराम्¹
áṅgirasam / áṅgirām¹
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Instrumental अङ्गिरसा
áṅgirasā
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभिः
áṅgirobhiḥ
Dative अङ्गिरसे
áṅgirase
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभ्यः
áṅgirobhyaḥ
Ablative अङ्गिरसः
áṅgirasaḥ
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभ्यः
áṅgirobhyaḥ
Genitive अङ्गिरसः
áṅgirasaḥ
अङ्गिरसोः
áṅgirasoḥ
अङ्गिरसाम्
áṅgirasām
Locative अङ्गिरसि
áṅgirasi
अङ्गिरसोः
áṅgirasoḥ
अङ्गिरःसु
áṅgiraḥsu
Notes
  • ¹Vedic
Feminine is-stem declension of आशिस् (āśís)
Singular Dual Plural
Nominative आशिः
āśíḥ
आशिषौ / आशिषा¹
āśíṣau / āśíṣā¹
आशिषः
āśíṣaḥ
Vocative आशिः
ā́śiḥ
आशिषौ / आशिषा¹
ā́śiṣau / ā́śiṣā¹
आशिषः
ā́śiṣaḥ
Accusative आशिषम्
āśíṣam
आशिषौ / आशिषा¹
āśíṣau / āśíṣā¹
आशिषः
āśíṣaḥ
Instrumental आशिषा
āśíṣā
आशिर्भ्याम्
āśírbhyām
आशिर्भिः
āśírbhiḥ
Dative आशिषे
āśíṣe
आशिर्भ्याम्
āśírbhyām
आशिर्भ्यः
āśírbhyaḥ
Ablative आशिषः
āśíṣaḥ
आशिर्भ्याम्
āśírbhyām
आशिर्भ्यः
āśírbhyaḥ
Genitive आशिषः
āśíṣaḥ
आशिषोः
āśíṣoḥ
आशिषाम्
āśíṣām
Locative आशिषि
āśíṣi
आशिषोः
āśíṣoḥ
आशिःषु
āśíḥṣu
Notes
  • ¹Vedic
Masculine us-stem declension of जनुस् (janús)
Singular Dual Plural
Nominative जनुः
janúḥ
जनुषौ / जनुषा¹
janúṣau / janúṣā¹
जनुषः
janúṣaḥ
Vocative जनुः
jánuḥ
जनुषौ / जनुषा¹
jánuṣau / jánuṣā¹
जनुषः
jánuṣaḥ
Accusative जनुषम्
janúṣam
जनुषौ / जनुषा¹
janúṣau / janúṣā¹
जनुषः
janúṣaḥ
Instrumental जनुषा
janúṣā
जनुर्भ्याम्
janúrbhyām
जनुर्भिः
janúrbhiḥ
Dative जनुषे
janúṣe
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Ablative जनुषः
janúṣaḥ
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Genitive जनुषः
janúṣaḥ
जनुषोः
janúṣoḥ
जनुषाम्
janúṣām
Locative जनुषि
janúṣi
जनुषोः
janúṣoḥ
जनुःषु
janúḥṣu
Notes
  • ¹Vedic

Masculine an-stem declension of राजन् (rā́jan)
Singular Dual Plural
Nominative राजा
rā́jā
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Vocative राजन्
rā́jan
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Accusative राजानम्
rā́jānam
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राज्ञः
rā́jñaḥ
Instrumental राज्ञा
rā́jñā
राजभ्याम्
rā́jabhyām
राजभिः
rā́jabhiḥ
Dative राज्ञे
rā́jñe
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Ablative राज्ञः
rā́jñaḥ
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Genitive राज्ञः
rā́jñaḥ
राज्ञोः
rā́jñoḥ
राज्ञाम्
rā́jñām
Locative राज्ञि / राजनि / राजन्¹
rā́jñi / rā́jani / rā́jan¹
राज्ञोः
rā́jñoḥ
राजसु
rā́jasu
Notes
  • ¹Vedic
Masculine an-stem declension of अत्मन् (atmán)
Singular Dual Plural
Nominative अत्मा
atmā́
अत्मानौ / अत्माना¹
atmā́nau / atmā́nā¹
अत्मानः
atmā́naḥ
Vocative अत्मन्
átman
अत्मानौ / अत्माना¹
átmānau / átmānā¹
अत्मानः
átmānaḥ
Accusative अत्मानम्
atmā́nam
अत्मानौ / अत्माना¹
atmā́nau / atmā́nā¹
अत्मनः
atmánaḥ
Instrumental अत्मना
atmánā
अत्मभ्याम्
atmábhyām
अत्मभिः
atmábhiḥ
Dative अत्मने
atmáne
अत्मभ्याम्
atmábhyām
अत्मभ्यः
atmábhyaḥ
Ablative अत्मनः
atmánaḥ
अत्मभ्याम्
atmábhyām
अत्मभ्यः
atmábhyaḥ
Genitive अत्मनः
atmánaḥ
अत्मनोः
atmánoḥ
अत्मनाम्
atmánām
Locative अत्मनि / अत्मन्¹
atmáni / atmán¹
अत्मनोः
atmánoḥ
अत्मसु
atmásu
Notes
  • ¹Vedic
Masculine an-stem declension of मूर्धन् (mūrdhán)
Singular Dual Plural
Nominative मूर्धा
mūrdhā́
मूर्धानौ / मूर्धाना¹
mūrdhā́nau / mūrdhā́nā¹
मूर्धानः
mūrdhā́naḥ
Vocative मूर्धन्
mū́rdhan
मूर्धानौ / मूर्धाना¹
mū́rdhānau / mū́rdhānā¹
मूर्धानः
mū́rdhānaḥ
Accusative मूर्धानम्
mūrdhā́nam
मूर्धानौ / मूर्धाना¹
mūrdhā́nau / mūrdhā́nā¹
मूर्ध्नः
mūrdhnáḥ
Instrumental मूर्ध्ना
mūrdhnā́
मूर्धभ्याम्
mūrdhábhyām
मूर्धभिः
mūrdhábhiḥ
Dative मूर्ध्ने
mūrdhné
मूर्धभ्याम्
mūrdhábhyām
मूर्धभ्यः
mūrdhábhyaḥ
Ablative मूर्ध्नः
mūrdhnáḥ
मूर्धभ्याम्
mūrdhábhyām
मूर्धभ्यः
mūrdhábhyaḥ
Genitive मूर्ध्नः
mūrdhnáḥ
मूर्ध्नोः
mūrdhnóḥ
मूर्ध्नाम्
mūrdhnā́m
Locative मूर्ध्नि / मूर्धनि / मूर्धन्¹
mūrdhní / mūrdháni / mūrdhán¹
मूर्ध्नोः
mūrdhnóḥ
मूर्धसु
mūrdhásu
Notes
  • ¹Vedic
Masculine an-stem declension of तक्षन् (tákṣan)
Singular Dual Plural
Nominative तक्षा
tákṣā
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Vocative तक्षन्
tákṣan
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Accusative तक्षाणम्
tákṣāṇam
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्ष्णः
tákṣṇaḥ
Instrumental तक्ष्णा
tákṣṇā
तक्षभ्याम्
tákṣabhyām
तक्षभिः
tákṣabhiḥ
Dative तक्ष्णे
tákṣṇe
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Ablative तक्ष्णः
tákṣṇaḥ
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Genitive तक्ष्णः
tákṣṇaḥ
तक्ष्णोः
tákṣṇoḥ
तक्ष्णाम्
tákṣṇām
Locative तक्ष्णि / तक्षणि / तक्षन्¹
tákṣṇi / tákṣaṇi / tákṣan¹
तक्ष्णोः
tákṣṇoḥ
तक्षसु
tákṣasu
Notes
  • ¹Vedic
Neuter an-stem declension of कर्मन् (kárman)
Singular Dual Plural
Nominative कर्म
kárma
कर्मणी
kármaṇī
कर्माणि / कर्म¹ / कर्मा¹
kármāṇi / kárma¹ / kármā¹
Vocative कर्मन् / कर्म
kárman / kárma
कर्मणी
kármaṇī
कर्माणि / कर्म¹ / कर्मा¹
kármāṇi / kárma¹ / kármā¹
Accusative कर्म
kárma
कर्मणी
kármaṇī
कर्माणि / कर्म¹ / कर्मा¹
kármāṇi / kárma¹ / kármā¹
Instrumental कर्मणा
kármaṇā
कर्मभ्याम्
kármabhyām
कर्मभिः
kármabhiḥ
Dative कर्मणे
kármaṇe
कर्मभ्याम्
kármabhyām
कर्मभ्यः
kármabhyaḥ
Ablative कर्मणः
kármaṇaḥ
कर्मभ्याम्
kármabhyām
कर्मभ्यः
kármabhyaḥ
Genitive कर्मणः
kármaṇaḥ
कर्मणोः
kármaṇoḥ
कर्मणाम्
kármaṇām
Locative कर्मणि / कर्मन्¹
kármaṇi / kárman¹
कर्मणोः
kármaṇoḥ
कर्मसु
kármasu
Notes
  • ¹Vedic
Neuter an-stem declension of नामन् (nā́man)
Singular Dual Plural
Nominative नाम
nā́ma
नाम्नी / नामनी
nā́mnī / nā́manī
नामानि / नाम¹ / नामा¹
nā́māni / nā́ma¹ / nā́mā¹
Vocative नामन् / नाम
nā́man / nā́ma
नाम्नी / नामनी
nā́mnī / nā́manī
नामानि / नाम¹ / नामा¹
nā́māni / nā́ma¹ / nā́mā¹
Accusative नाम
nā́ma
नाम्नी / नामनी
nā́mnī / nā́manī
नामानि / नाम¹ / नामा¹
nā́māni / nā́ma¹ / nā́mā¹
Instrumental नाम्ना
nā́mnā
नामभ्याम्
nā́mabhyām
नामभिः
nā́mabhiḥ
Dative नाम्ने
nā́mne
नामभ्याम्
nā́mabhyām
नामभ्यः
nā́mabhyaḥ
Ablative नाम्नः
nā́mnaḥ
नामभ्याम्
nā́mabhyām
नामभ्यः
nā́mabhyaḥ
Genitive नाम्नः
nā́mnaḥ
नाम्नोः
nā́mnoḥ
नाम्नाम्
nā́mnām
Locative नाम्नि / नामनि / नामन्¹
nā́mni / nā́mani / nā́man¹
नाम्नोः
nā́mnoḥ
नामसु
nā́masu
Notes
  • ¹Vedic
Neuter an-stem declension of हेमन् (hemán)
Singular Dual Plural
Nominative हेम
hemá
हेम्नी / हेमनी
hemnī́ / hemánī
हेमानि / हेम¹ / हेमा¹
hemā́ni / hemá¹ / hemā́¹
Vocative हेमन् / हेम
héman / héma
हेम्नी / हेमनी
hémnī / hémanī
हेमानि / हेम¹ / हेमा¹
hémāni / héma¹ / hémā¹
Accusative हेम
hemá
हेम्नी / हेमनी
hemnī́ / hemánī
हेमानि / हेम¹ / हेमा¹
hemā́ni / hemá¹ / hemā́¹
Instrumental हेम्ना
hemnā́
हेमभ्याम्
hemábhyām
हेमभिः
hemábhiḥ
Dative हेम्ने
hemné
हेमभ्याम्
hemábhyām
हेमभ्यः
hemábhyaḥ
Ablative हेम्नः
hemnáḥ
हेमभ्याम्
hemábhyām
हेमभ्यः
hemábhyaḥ
Genitive हेम्नः
hemnáḥ
हेम्नोः
hemnóḥ
हेम्नाम्
hemnā́m
Locative हेम्नि / हेमनि / हेमन्¹
hemní / hemáni / hemán¹
हेम्नोः
hemnóḥ
हेमसु
hemásu
Notes
  • ¹Vedic
Neuter an-stem declension of इषन् (iṣán)
Singular Dual Plural
Nominative इष
iṣá
इष्णी / इषणी
iṣṇī́ / iṣáṇī
इषाणि / इष¹ / इषा¹
iṣā́ṇi / iṣá¹ / iṣā́¹
Vocative इषन् / इष
íṣan / íṣa
इष्णी / इषणी
íṣṇī / íṣaṇī
इषाणि / इष¹ / इषा¹
íṣāṇi / íṣa¹ / íṣā¹
Accusative इष
iṣá
इष्णी / इषणी
iṣṇī́ / iṣáṇī
इषाणि / इष¹ / इषा¹
iṣā́ṇi / iṣá¹ / iṣā́¹
Instrumental इष्णा
iṣṇā́
इषभ्याम्
iṣábhyām
इषभिः
iṣábhiḥ
Dative इष्णे
iṣṇé
इषभ्याम्
iṣábhyām
इषभ्यः
iṣábhyaḥ
Ablative इष्णः
iṣṇáḥ
इषभ्याम्
iṣábhyām
इषभ्यः
iṣábhyaḥ
Genitive इष्णः
iṣṇáḥ
इष्णोः
iṣṇóḥ
इष्णाम्
iṣṇā́m
Locative इष्णि / इषणि / इषन्¹
iṣṇí / iṣáṇi / iṣán¹
इष्णोः
iṣṇóḥ
इषसु
iṣásu
Notes
  • ¹Vedic

Masculine in-stem declension of बलिन् (balín)
Singular Dual Plural
Nominative बली
balī́
बलिनौ / बलिना¹
balínau / balínā¹
बलिनः
balínaḥ
Vocative बलिन्
bálin
बलिनौ / बलिना¹
bálinau / bálinā¹
बलिनः
bálinaḥ
Accusative बलिनम्
balínam
बलिनौ / बलिना¹
balínau / balínā¹
बलिनः
balínaḥ
Instrumental बलिना
balínā
बलिभ्याम्
balíbhyām
बलिभिः
balíbhiḥ
Dative बलिने
balíne
बलिभ्याम्
balíbhyām
बलिभ्यः
balíbhyaḥ
Ablative बलिनः
balínaḥ
बलिभ्याम्
balíbhyām
बलिभ्यः
balíbhyaḥ
Genitive बलिनः
balínaḥ
बलिनोः
balínoḥ
बलिनाम्
balínām
Locative बलिनि
balíni
बलिनोः
balínoḥ
बलिषु
balíṣu
Notes
  • ¹Vedic
Neuter in-stem declension of बलिन् (balín)
Singular Dual Plural
Nominative बलि
balí
बलिनी
balínī
बलीनि
balī́ni
Vocative बलि / बलिन्
báli / bálin
बलिनी
bálinī
बलीनि
bálīni
Accusative बलि
balí
बलिनी
balínī
बलीनि
balī́ni
Instrumental बलिना
balínā
बलिभ्याम्
balíbhyām
बलिभिः
balíbhiḥ
Dative बलिने
balíne
बलिभ्याम्
balíbhyām
बलिभ्यः
balíbhyaḥ
Ablative बलिनः
balínaḥ
बलिभ्याम्
balíbhyām
बलिभ्यः
balíbhyaḥ
Genitive बलिनः
balínaḥ
बलिनोः
balínoḥ
बलिनाम्
balínām
Locative बलिनि
balíni
बलिनोः
balínoḥ
बलिषु
balíṣu
Masculine in-stem declension of कीरिन् (kīrín)
Singular Dual Plural
Nominative कीरी
kīrī́
कीरिणौ / कीरिणा¹
kīríṇau / kīríṇā¹
कीरिणः
kīríṇaḥ
Vocative कीरिन्
kī́rin
कीरिणौ / कीरिणा¹
kī́riṇau / kī́riṇā¹
कीरिणः
kī́riṇaḥ
Accusative कीरिणम्
kīríṇam
कीरिणौ / कीरिणा¹
kīríṇau / kīríṇā¹
कीरिणः
kīríṇaḥ
Instrumental कीरिणा
kīríṇā
कीरिभ्याम्
kīríbhyām
कीरिभिः
kīríbhiḥ
Dative कीरिणे
kīríṇe
कीरिभ्याम्
kīríbhyām
कीरिभ्यः
kīríbhyaḥ
Ablative कीरिणः
kīríṇaḥ
कीरिभ्याम्
kīríbhyām
कीरिभ्यः
kīríbhyaḥ
Genitive कीरिणः
kīríṇaḥ
कीरिणोः
kīríṇoḥ
कीरिणाम्
kīríṇām
Locative कीरिणि
kīríṇi
कीरिणोः
kīríṇoḥ
कीरिषु
kīríṣu
Notes
  • ¹Vedic
Neuter in-stem declension of कीरिन् (kīrín)
Singular Dual Plural
Nominative कीरि
kīrí
कीरिणी
kīríṇī
कीरीणि
kīrī́ṇi
Vocative कीरि / कीरिन्
kī́ri / kī́rin
कीरिणी
kī́riṇī
कीरीणि
kī́rīṇi
Accusative कीरि
kīrí
कीरिणी
kīríṇī
कीरीणि
kīrī́ṇi
Instrumental कीरिणा
kīríṇā
कीरिभ्याम्
kīríbhyām
कीरिभिः
kīríbhiḥ
Dative कीरिणे
kīríṇe
कीरिभ्याम्
kīríbhyām
कीरिभ्यः
kīríbhyaḥ
Ablative कीरिणः
kīríṇaḥ
कीरिभ्याम्
kīríbhyām
कीरिभ्यः
kīríbhyaḥ
Genitive कीरिणः
kīríṇaḥ
कीरिणोः
kīríṇoḥ
कीरिणाम्
kīríṇām
Locative कीरिणि
kīríṇi
कीरिणोः
kīríṇoḥ
कीरिषु
kīríṣu