See also: , , ने, नै, and

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *Hnā́ (man), from Proto-Indo-European *h₂nḗr (man). Cognate with Avestan 𐬥𐬀𐬭 (nar), Old Armenian այր (ayr), Ancient Greek ἀνήρ (anḗr), Persian نر (nar).

Pronunciation edit

Noun edit

नृ (nṛ́) stemm

  1. a man
    Synonym: पुंस् (puṃs)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.41.3:
      इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।
      indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyastā.
      Indra and Varuṇa are most liberal givers of treasure to the men who toil to serve them
  2. hero
  3. (chiefly in the plural) mankind, people
  4. (grammar) masculine word
  5. the pin or gnomon of a sundial
  6. (chess) a chess piece

Declension edit

Masculine ṛ-stem declension of नृ (nṛ́)
Singular Dual Plural
Nominative ना
nā́
नरौ / नरा¹
nárau / nárā¹
नरः / नारः
náraḥ / nā́raḥ
Vocative नः
náḥ
नरौ / नरा¹
nárau / nárā¹
नरः / नारः
náraḥ / nā́raḥ
Accusative नरम्
náram
नरौ / नरा¹
nárau / nárā¹
नॄन्
nṝ́n
Instrumental नरा
nárā
नृभ्याम्
nṛ́bhyām
नृभिः / नृभिः
nṛ́bhiḥ / nṛbhíḥ
Dative नरे
náre
नृभ्याम्
nṛ́bhyām
नृभ्यः / नृभ्यः
nṛ́bhyaḥ / nṛbhyáḥ
Ablative नरः
náraḥ
नृभ्याम्
nṛ́bhyām
नृभ्यः / नृभ्यः
nṛ́bhyaḥ / nṛbhyáḥ
Genitive नरः
náraḥ
न्रोः
nróḥ
नराम् / नरअम् / नृणाम् / नॄणाम्
narā́m / naráam / nṛṇā́m / nṝṇā́m
Locative नरि
nári
न्रोः
nróḥ
नृषु / नृषु
nṛ́ṣu / nṛṣú
Notes

Derived terms edit

References edit