Hindi

edit
 
Hindi Wikipedia has an article on:
Wikipedia hi

Alternative forms

edit

Etymology

edit

Learned borrowing from Sanskrit पर्वत (parvata).

Pronunciation

edit

Noun

edit

पर्वत (parvatm (Urdu spelling پروت)

  1. mountain
    Synonyms: पहाड़ (pahāṛ), कोह (koh), अचल (acal), नग (nag), जबल (jabal)

Declension

edit

Derived terms

edit
edit

Marathi

edit

Etymology

edit

Learned borrowing from Sanskrit पर्वत (parvata).

Noun

edit

पर्वत (parvatm

  1. mountain
  2. hill

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *párwatas (mountain, rock), from Proto-Indo-European *pérwn̥-to-s (rocky), from *pérwr̥ (rock). Cognate with Avestan 𐬞𐬀𐬎𐬭𐬎𐬎𐬀𐬙𐬁 (pauruuatā, mountain), Hittite 𒁉𒂊𒊒 (pé-e-ru /⁠péru⁠/, rock), 𒁉𒂊𒊒𒈾𒀭𒍝 (pé-e-ru-na-an-za /⁠pérunanta⁠/, rocky, craggy).

Pronunciation

edit

Noun

edit

पर्वत (párvata) stemm

  1. mountain, mountain range, height, hill, rock
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.57.3:
      धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॑ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या।
      dhūnuthá dyā́ṃ párvatāndāśúṣe vasu ní vo vánā jihate yā́mano bhiyā́.
      From hills and heaven ye shake wealth for the worshipper: in terror at your coming low the woods bow down.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.39.5:
      प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न्।
      प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒: सर्व॑या वि॒शा॥
      prá vepayanti párvatānví viñcanti vánaspátīn.
      pró ārata maruto durmádā iva dévāsa: sárvayā viśā́.
      They make the mountains tremble, they drive apart the forest-trees.
      Go, divine Maruts, whither you will, with all your progeny, like those intoxicated.
  2. an artificial mound or heap (of grain, salt, silver, gold etc. presented to Brahmans)
  3. the number 7 (from the 7 principal mountain-ranges)
  4. a fragment of rock, stone
  5. a (mountain-like) cloud
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.64.11:
      हि॒र॒ण्यये॑भिः प॒विभि॑: पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान्
      hiraṇyáyebhiḥ pavíbhi: payovṛ́dha újjighnanta āpathyò ná párvatān.
      They who with golden fellies make the rain increase drive forward the big clouds like wanderers on the way.

Declension

edit
Masculine a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतः
párvataḥ
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Vocative पर्वत
párvata
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Accusative पर्वतम्
párvatam
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वतान्
párvatān
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

Adjective

edit

पर्वत (párvata)

  1. knotty, rugged (said of mountains)

Declension

edit
Masculine a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतः
párvataḥ
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Vocative पर्वत
párvata
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Accusative पर्वतम्
párvatam
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वतान्
párvatān
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पर्वता (párvatā)
Singular Dual Plural
Nominative पर्वता
párvatā
पर्वते
párvate
पर्वताः
párvatāḥ
Vocative पर्वते
párvate
पर्वते
párvate
पर्वताः
párvatāḥ
Accusative पर्वताम्
párvatām
पर्वते
párvate
पर्वताः
párvatāḥ
Instrumental पर्वतया / पर्वता¹
párvatayā / párvatā¹
पर्वताभ्याम्
párvatābhyām
पर्वताभिः
párvatābhiḥ
Dative पर्वतायै
párvatāyai
पर्वताभ्याम्
párvatābhyām
पर्वताभ्यः
párvatābhyaḥ
Ablative पर्वतायाः / पर्वतायै²
párvatāyāḥ / párvatāyai²
पर्वताभ्याम्
párvatābhyām
पर्वताभ्यः
párvatābhyaḥ
Genitive पर्वतायाः / पर्वतायै²
párvatāyāḥ / párvatāyai²
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वतायाम्
párvatāyām
पर्वतयोः
párvatayoḥ
पर्वतासु
párvatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतम्
párvatam
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Vocative पर्वत
párvata
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Accusative पर्वतम्
párvatam
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic

References

edit
  • Monier Williams (1899) “पर्वत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0609/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 99
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 368