Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

edit

Noun

edit

पूर्व (pūrvm (Urdu spelling پورو)

  1. east

Declension

edit

Coordinate terms

edit
  • (compass points)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim)   पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)


Adjective

edit

पूर्व (pūrv) (indeclinable)

  1. preceding, previous

Adverb

edit

पूर्व (pūrv)

  1. before

Derived terms

edit

References

edit

Marathi

edit
 
पूर्व दिशा

Etymology

edit

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

edit

Adjective

edit

पूर्व (pūrva)

  1. eastern
    Synonym: पौर्वात्य (paurvātya)

Noun

edit

पूर्व (pūrvaf

  1. east

See also

edit
वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim)   पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

Nepali

edit

Etymology

edit

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

edit

Noun

edit

पूर्व (pūrva)

  1. east

Adverb

edit

पूर्व (pūrva)

  1. before

Coordinate terms

edit
पश्चिमोत्तर (paścimottar) उत्तर (uttar) उत्तर-पूर्व (uttar-pūrva)
पश्चिम (paścim)   पूर्व (pūrva)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrva)

Further reading

edit
  • पूर्व”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “पूर्ब”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *pr̥Hwás, from Proto-Indo-Iranian *pr̥Hwás, from Proto-Indo-European *pr̥h₂-wó-s, from *preh₂- (before, in front of).

Cognate with Avestan 𐬞𐬀𐬎𐬭𐬎𐬎𐬀 (pauruua), Russian пе́рвый (pérvyj), English first and foremost.

Pronunciation

edit

Preposition

edit

पूर्व (pū́rva)

  1. before, in front of

Adjective

edit

पूर्व (pū́rva)

  1. ancient, old
  2. eastern

Declension

edit
Masculine a-stem declension of पूर्व (pū́rva)
Singular Dual Plural
Nominative पूर्वः
pū́rvaḥ
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वाः / पूर्वासः¹
pū́rvāḥ / pū́rvāsaḥ¹
Vocative पूर्व
pū́rva
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वाः / पूर्वासः¹
pū́rvāḥ / pū́rvāsaḥ¹
Accusative पूर्वम्
pū́rvam
पूर्वौ / पूर्वा¹
pū́rvau / pū́rvā¹
पूर्वान्
pū́rvān
Instrumental पूर्वेण
pū́rveṇa
पूर्वाभ्याम्
pū́rvābhyām
पूर्वैः / पूर्वेभिः¹
pū́rvaiḥ / pū́rvebhiḥ¹
Dative पूर्वाय
pū́rvāya
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
Ablative पूर्वात्
pū́rvāt
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
Genitive पूर्वस्य
pū́rvasya
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
Locative पूर्वे
pū́rve
पूर्वयोः
pū́rvayoḥ
पूर्वेषु
pū́rveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पूर्वा (pū́rvā)
Singular Dual Plural
Nominative पूर्वा
pū́rvā
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
Vocative पूर्वे
pū́rve
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
Accusative पूर्वाम्
pū́rvām
पूर्वे
pū́rve
पूर्वाः
pū́rvāḥ
Instrumental पूर्वया / पूर्वा¹
pū́rvayā / pū́rvā¹
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभिः
pū́rvābhiḥ
Dative पूर्वायै
pū́rvāyai
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभ्यः
pū́rvābhyaḥ
Ablative पूर्वायाः / पूर्वायै²
pū́rvāyāḥ / pū́rvāyai²
पूर्वाभ्याम्
pū́rvābhyām
पूर्वाभ्यः
pū́rvābhyaḥ
Genitive पूर्वायाः / पूर्वायै²
pū́rvāyāḥ / pū́rvāyai²
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
Locative पूर्वायाम्
pū́rvāyām
पूर्वयोः
pū́rvayoḥ
पूर्वासु
pū́rvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पूर्व (pū́rva)
Singular Dual Plural
Nominative पूर्वम्
pū́rvam
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
Vocative पूर्व
pū́rva
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
Accusative पूर्वम्
pū́rvam
पूर्वे
pū́rve
पूर्वाणि / पूर्वा¹
pū́rvāṇi / pū́rvā¹
Instrumental पूर्वेण
pū́rveṇa
पूर्वाभ्याम्
pū́rvābhyām
पूर्वैः / पूर्वेभिः¹
pū́rvaiḥ / pū́rvebhiḥ¹
Dative पूर्वाय
pū́rvāya
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
Ablative पूर्वात्
pū́rvāt
पूर्वाभ्याम्
pū́rvābhyām
पूर्वेभ्यः
pū́rvebhyaḥ
Genitive पूर्वस्य
pū́rvasya
पूर्वयोः
pū́rvayoḥ
पूर्वाणाम्
pū́rvāṇām
Locative पूर्वे
pū́rve
पूर्वयोः
pū́rvayoḥ
पूर्वेषु
pū́rveṣu
Notes
  • ¹Vedic

Coordinate terms

edit
  • (compass points)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) ईशान (īśāna)
पश्चिम (paścima)   पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)


Borrowed terms

edit

Descendants

edit

References

edit
  • Monier Williams (1899) “पूर्व”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 643/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 157