प्रतिश्याय

Hindi edit

Etymology edit

Borrowed from Sanskrit प्रतिश्याय (pratiśyāya).

Pronunciation edit

  • (Delhi) IPA(key): /pɾə.t̪ɪʃ.jɑːj/, [pɾɐ.t̪ɪʃ.jäːj]

Noun edit

प्रतिश्याय (pratiśyāym

  1. cold (affecting the nose), catarrh
    Synonyms: सर्दी (sardī), ज़ुकाम (zukām), पीनस (pīnas)

Declension edit

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

प्रतिश्याय (pratiśyāya) stemm

  1. cold (affecting the nose), catarrh
    Synonym: पीनस (pīnasa)

Declension edit

Masculine a-stem declension of प्रतिश्याय (pratiśyāya)
Singular Dual Plural
Nominative प्रतिश्यायः
pratiśyāyaḥ
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायाः / प्रतिश्यायासः¹
pratiśyāyāḥ / pratiśyāyāsaḥ¹
Vocative प्रतिश्याय
pratiśyāya
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायाः / प्रतिश्यायासः¹
pratiśyāyāḥ / pratiśyāyāsaḥ¹
Accusative प्रतिश्यायम्
pratiśyāyam
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायान्
pratiśyāyān
Instrumental प्रतिश्यायेन
pratiśyāyena
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायैः / प्रतिश्यायेभिः¹
pratiśyāyaiḥ / pratiśyāyebhiḥ¹
Dative प्रतिश्यायाय
pratiśyāyāya
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायेभ्यः
pratiśyāyebhyaḥ
Ablative प्रतिश्यायात्
pratiśyāyāt
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायेभ्यः
pratiśyāyebhyaḥ
Genitive प्रतिश्यायस्य
pratiśyāyasya
प्रतिश्याययोः
pratiśyāyayoḥ
प्रतिश्यायानाम्
pratiśyāyānām
Locative प्रतिश्याये
pratiśyāye
प्रतिश्याययोः
pratiśyāyayoḥ
प्रतिश्यायेषु
pratiśyāyeṣu
Notes
  • ¹Vedic