प्सरस्

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Noun edit

प्सरस् (psáras) stemn

  1. a feast; enjoyment, delight

Declension edit

Neuter as-stem declension of प्सरस् (psáras)
Singular Dual Plural
Nominative प्सरः
psáraḥ
प्सरसी
psárasī
प्सरांसि
psárāṃsi
Vocative प्सरः
psáraḥ
प्सरसी
psárasī
प्सरांसि
psárāṃsi
Accusative प्सरः
psáraḥ
प्सरसी
psárasī
प्सरांसि
psárāṃsi
Instrumental प्सरसा
psárasā
प्सरोभ्याम्
psárobhyām
प्सरोभिः
psárobhiḥ
Dative प्सरसे
psárase
प्सरोभ्याम्
psárobhyām
प्सरोभ्यः
psárobhyaḥ
Ablative प्सरसः
psárasaḥ
प्सरोभ्याम्
psárobhyām
प्सरोभ्यः
psárobhyaḥ
Genitive प्सरसः
psárasaḥ
प्सरसोः
psárasoḥ
प्सरसाम्
psárasām
Locative प्सरसि
psárasi
प्सरसोः
psárasoḥ
प्सरःसु
psáraḥsu