Ashokan Prakrit edit

Etymology edit

From Sanskrit एव (evá).

Particle edit

𑀏𑀯 (eva) (Girnar)

  1. ever, so, just so
    • c. 257 BCE, Aśoka, Rock Edict 4 Girnar:
      𑀅𑀢𑀺𑀓𑀸𑀢𑀁 𑀅𑀁𑀢𑀭𑀁 𑀩𑀳𑀽𑀦𑀺 𑀯𑀸𑀲𑀲𑀢𑀸𑀦𑀺 𑀯𑀠𑀺𑀢𑁄 𑀏𑀯 𑀧𑁆𑀭𑀸𑀡𑀸𑀭𑀁𑀪𑁄 𑀯𑀺𑀳𑀺𑀁𑀲 𑀘 𑀪𑀽𑀢𑀸𑀦𑀫 𑀜𑀸𑀢𑀻𑀲𑀼 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀺𑀧𑀢𑀻 𑀩𑁆𑀭𑀸𑀫𑁆𑀳𑀡𑀲𑁆𑀭𑀫𑀡𑀸𑀦𑀁 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀻𑀧𑀢𑀻
      atikātaṃ aṃtaraṃ bahūni vāsasatāni vaḍhito eva prāṇāraṃbho vihiṃsa ca bhūtānama ñātīsu asaṃpratipatī brāmhaṇasramaṇānaṃ asaṃpratīpatī

Pali edit

Alternative forms edit

Particle edit

𑀏𑀯

  1. Brahmi script form of eva (even)