अपभ्रंश

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of अप- (apa-, down, back) +‎ भ्रंश (bhraṃśa, deviation).

Pronunciation edit

Noun edit

अपभ्रंश (apabhraṃśá) stemm

  1. falling down, a fall
  2. (grammar, linguistics) corrupted form of a word, corruption
  3. (grammar, linguistics) ungrammatical language
  4. (grammar, linguistics) the most corrupt of the Prakrit dialects

Declension edit

Masculine a-stem declension of अपभ्रंश (apabhraṃśá)
Singular Dual Plural
Nominative अपभ्रंशः
apabhraṃśáḥ
अपभ्रंशौ / अपभ्रंशा¹
apabhraṃśaú / apabhraṃśā́¹
अपभ्रंशाः / अपभ्रंशासः¹
apabhraṃśā́ḥ / apabhraṃśā́saḥ¹
Vocative अपभ्रंश
ápabhraṃśa
अपभ्रंशौ / अपभ्रंशा¹
ápabhraṃśau / ápabhraṃśā¹
अपभ्रंशाः / अपभ्रंशासः¹
ápabhraṃśāḥ / ápabhraṃśāsaḥ¹
Accusative अपभ्रंशम्
apabhraṃśám
अपभ्रंशौ / अपभ्रंशा¹
apabhraṃśaú / apabhraṃśā́¹
अपभ्रंशान्
apabhraṃśā́n
Instrumental अपभ्रंशेन
apabhraṃśéna
अपभ्रंशाभ्याम्
apabhraṃśā́bhyām
अपभ्रंशैः / अपभ्रंशेभिः¹
apabhraṃśaíḥ / apabhraṃśébhiḥ¹
Dative अपभ्रंशाय
apabhraṃśā́ya
अपभ्रंशाभ्याम्
apabhraṃśā́bhyām
अपभ्रंशेभ्यः
apabhraṃśébhyaḥ
Ablative अपभ्रंशात्
apabhraṃśā́t
अपभ्रंशाभ्याम्
apabhraṃśā́bhyām
अपभ्रंशेभ्यः
apabhraṃśébhyaḥ
Genitive अपभ्रंशस्य
apabhraṃśásya
अपभ्रंशयोः
apabhraṃśáyoḥ
अपभ्रंशानाम्
apabhraṃśā́nām
Locative अपभ्रंशे
apabhraṃśé
अपभ्रंशयोः
apabhraṃśáyoḥ
अपभ्रंशेषु
apabhraṃśéṣu
Notes
  • ¹Vedic

References edit