Hindi edit

Etymology edit

Learned borrowing from Classical Sanskrit अभद्र (abhadra). By surface analysis, अ- (a-) +‎ भद्र (bhadra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.bʱəd̪.ɾᵊ/, [ɐ.bʱɐd̪.ɾᵊ]

Adjective edit

अभद्र (abhadra) (indeclinable)

  1. indecent, uncivil
    Synonyms: असभ्य (asabhya), अशिष्ट (aśiṣṭ)
    • 2000, Ajay Shankar Pandey, स्वाधीनता संघर्ष और पुलिस [Freedom struggle and police], Radhakrishna Prakashan, →ISBN, page 167:
      प्रशिक्षण के समय ऐसे कई तरीके अपनाए जाते थे, ऐसा व्यवहार किया जाता था कि प्रशिक्षार्थी स्वाभाविक रूप से गाली-गलौज करना, अभद्र व्यवहार करना सीख जाता था।
      praśikṣaṇ ke samay aise kaī tarīke apnāe jāte the, aisā vyavhār kiyā jātā thā ki praśikṣārthī svābhāvik rūp se gālī-galauj karnā, abhadra vyavhār karnā sīkh jātā thā.
      At the time of training, many such methods were adopted, such treatment was given that the trainee naturally learned to use abusive language and have an uncivil conduct.
    • 2004, Prem Singh, कट्टरता जीतेगी या उदारता [Will fanaticism win or liberality], Rajkamal Prakashan, →ISBN, page 50:
      आज़ाद भारत में ऐसा कोई रिकार्ड शायद ही मिले कि अल्पसंख्यकों ने संघ संप्रदाय के खिलाफ़ कभी अभद्र भाषा का इस्तेमाल किया हो।
      āzād bhārat mẽ aisā koī rikārḍ śāyad hī mile ki alpasaṅkhyakõ ne saṅgh sampradāy ke khilāf kabhī abhadra bhāṣā kā istemāl kiyā ho.
      There is hardly any record in independent India that minorities have ever used indecent language against the sangha sect.

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From अ- (a-, not) +‎ भद्र (bhadrá, auspicious; good; pleasant).

Pronunciation edit

Adjective edit

अभद्र (abhadra) stem (Classical Sanskrit)

  1. inauspicious; bad; evil
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 7.5.29:
      गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
      न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥
      guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam.
      na cedgurumukhīyaṃ te kutoʼbhadrāsatī matiḥ.
      When Hiranyakashipu received this reply from the teacher, he again addressed his son. He said: if you have not received this education from your teachers, from where has your mind become so bad, O inauspicious [one]?
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.7.5.2:
      जनोऽभद्ररुचिर्भद्र भविष्यति कलौ युगे ॥
      janoʼbhadrarucirbhadra bhaviṣyati kalau yuge.
      O good one, in the Kali Yuga, a person will take a liking to [that which is] bad.

Declension edit

Masculine a-stem declension of अभद्र (abhadra)
Singular Dual Plural
Nominative अभद्रः
abhadraḥ
अभद्रौ
abhadrau
अभद्राः
abhadrāḥ
Vocative अभद्र
abhadra
अभद्रौ
abhadrau
अभद्राः
abhadrāḥ
Accusative अभद्रम्
abhadram
अभद्रौ
abhadrau
अभद्रान्
abhadrān
Instrumental अभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः
abhadraiḥ
Dative अभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablative अभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitive अभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locative अभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu
Feminine ā-stem declension of अभद्रा (abhadrā)
Singular Dual Plural
Nominative अभद्रा
abhadrā
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Vocative अभद्रे
abhadre
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Accusative अभद्राम्
abhadrām
अभद्रे
abhadre
अभद्राः
abhadrāḥ
Instrumental अभद्रया
abhadrayā
अभद्राभ्याम्
abhadrābhyām
अभद्राभिः
abhadrābhiḥ
Dative अभद्रायै
abhadrāyai
अभद्राभ्याम्
abhadrābhyām
अभद्राभ्यः
abhadrābhyaḥ
Ablative अभद्रायाः
abhadrāyāḥ
अभद्राभ्याम्
abhadrābhyām
अभद्राभ्यः
abhadrābhyaḥ
Genitive अभद्रायाः
abhadrāyāḥ
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locative अभद्रायाम्
abhadrāyām
अभद्रयोः
abhadrayoḥ
अभद्रासु
abhadrāsu
Neuter a-stem declension of अभद्र (abhadra)
Singular Dual Plural
Nominative अभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Vocative अभद्र
abhadra
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Accusative अभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Instrumental अभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः
abhadraiḥ
Dative अभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablative अभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitive अभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locative अभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu

Noun edit

अभद्र (abhadra) stemn (Classical Sanskrit)

  1. badness, wickedness, evilness; sin
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 1.2.17.2:
      हृद्यन्तःस्थो ह्य्अभद्राणि विधूनोति सुहृत्सताम् ॥
      hṛdyantaḥstho hyabhadrāṇi vidhūnoti suhṛtsatām.
      He [Krishna] destroys the badnesses in the inside of the heart of the good-hearted people.

Declension edit

Neuter a-stem declension of अभद्र (abhadra)
Singular Dual Plural
Nominative अभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Vocative अभद्र
abhadra
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Accusative अभद्रम्
abhadram
अभद्रे
abhadre
अभद्राणि
abhadrāṇi
Instrumental अभद्रेण
abhadreṇa
अभद्राभ्याम्
abhadrābhyām
अभद्रैः
abhadraiḥ
Dative अभद्राय
abhadrāya
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Ablative अभद्रात्
abhadrāt
अभद्राभ्याम्
abhadrābhyām
अभद्रेभ्यः
abhadrebhyaḥ
Genitive अभद्रस्य
abhadrasya
अभद्रयोः
abhadrayoḥ
अभद्राणाम्
abhadrāṇām
Locative अभद्रे
abhadre
अभद्रयोः
abhadrayoḥ
अभद्रेषु
abhadreṣu

Further reading edit