अभिरुचि

Hindi edit

Etymology edit

Borrowed from Sanskrit अभिरुचि (abhiruci).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.bʱɪ.ɾʊ.t͡ʃiː/, [ɐ.bʱɪ.ɾʊ.t͡ʃiː]

Noun edit

अभिरुचि (abhirucif

  1. interest, inclination
    Synonym: दिलचस्पी (dilcaspī)

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

अभि- (abhi-) +‎ रुचि (ruci).

Pronunciation edit

Noun edit

अभिरुचि (abhiruci) stemf

  1. delighting in, being pleased with

Declension edit

Feminine i-stem declension of अभिरुचि (abhiruci)
Singular Dual Plural
Nominative अभिरुचिः
abhiruciḥ
अभिरुची
abhirucī
अभिरुचयः
abhirucayaḥ
Vocative अभिरुचे
abhiruce
अभिरुची
abhirucī
अभिरुचयः
abhirucayaḥ
Accusative अभिरुचिम्
abhirucim
अभिरुची
abhirucī
अभिरुचीः
abhirucīḥ
Instrumental अभिरुच्या / अभिरुची¹
abhirucyā / abhirucī¹
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभिः
abhirucibhiḥ
Dative अभिरुचये / अभिरुच्यै² / अभिरुची¹
abhirucaye / abhirucyai² / abhirucī¹
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभ्यः
abhirucibhyaḥ
Ablative अभिरुचेः / अभिरुच्याः² / अभिरुच्यै³
abhiruceḥ / abhirucyāḥ² / abhirucyai³
अभिरुचिभ्याम्
abhirucibhyām
अभिरुचिभ्यः
abhirucibhyaḥ
Genitive अभिरुचेः / अभिरुच्याः² / अभिरुच्यै³
abhiruceḥ / abhirucyāḥ² / abhirucyai³
अभिरुच्योः
abhirucyoḥ
अभिरुचीनाम्
abhirucīnām
Locative अभिरुचौ / अभिरुच्याम्² / अभिरुचा¹
abhirucau / abhirucyām² / abhirucā¹
अभिरुच्योः
abhirucyoḥ
अभिरुचिषु
abhiruciṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit