अर्जुन

Hindi edit

Etymology edit

Borrowed from Sanskrit अर्जुन (arjuna).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əɾ.d͡ʒʊn/, [ɐɾ.d͡ʒʊ̃n]

Proper noun edit

अर्जुन (arjunm (Urdu spelling اَرْجُن)

  1. a male given name, Arjun, from Sanskrit
  2. Arjuna (the third of the Pandava princes, in the epic Mahabharata, the son of Kunti and Indra, famed for being an excellent archer)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *Hárȷ́unas, from Proto-Indo-Iranian *Hárȷ́unas, from Proto-Indo-European *h₂erǵ- (white, shining). Cognate with Latin argentum (silver).

Pronunciation edit

Adjective edit

अर्जुन (árjuna)

  1. white, clear, bright
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.9.1:
      अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
      ahaśca kṛṣṇamahararjunaṃ ca vi vartete rajasī vedyābhiḥ .
      One half of day is dark, and bright the other: both atmospheres move on by sage devices.
  2. made of silver

Declension edit

Masculine a-stem declension of अर्जुन (árjuna)
Singular Dual Plural
Nominative अर्जुनः
árjunaḥ
अर्जुनौ / अर्जुना¹
árjunau / árjunā¹
अर्जुनाः / अर्जुनासः¹
árjunāḥ / árjunāsaḥ¹
Vocative अर्जुन
árjuna
अर्जुनौ / अर्जुना¹
árjunau / árjunā¹
अर्जुनाः / अर्जुनासः¹
árjunāḥ / árjunāsaḥ¹
Accusative अर्जुनम्
árjunam
अर्जुनौ / अर्जुना¹
árjunau / árjunā¹
अर्जुनान्
árjunān
Instrumental अर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dative अर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablative अर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitive अर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locative अर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्जुना (árjunā)
Singular Dual Plural
Nominative अर्जुना
árjunā
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Vocative अर्जुने
árjune
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Accusative अर्जुनाम्
árjunām
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Instrumental अर्जुनया / अर्जुना¹
árjunayā / árjunā¹
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभिः
árjunābhiḥ
Dative अर्जुनायै
árjunāyai
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभ्यः
árjunābhyaḥ
Ablative अर्जुनायाः / अर्जुनायै²
árjunāyāḥ / árjunāyai²
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभ्यः
árjunābhyaḥ
Genitive अर्जुनायाः / अर्जुनायै²
árjunāyāḥ / árjunāyai²
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locative अर्जुनायाम्
árjunāyām
अर्जुनयोः
árjunayoḥ
अर्जुनासु
árjunāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्जुन (árjuna)
Singular Dual Plural
Nominative अर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Vocative अर्जुन
árjuna
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Accusative अर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Instrumental अर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dative अर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablative अर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitive अर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locative अर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic

Noun edit

अर्जुन (árjuna) stemn

  1. silver
  2. slight inflammation of the conjunctiva or white of the eye
  3. (botany) a particular grass
  4. (in the plural) the descendants of Arjuna

Declension edit

Neuter a-stem declension of अर्जुन (árjuna)
Singular Dual Plural
Nominative अर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Vocative अर्जुन
árjuna
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Accusative अर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Instrumental अर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dative अर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablative अर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitive अर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locative अर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic

Noun edit

अर्जुन (arjuna) stemm

  1. the tree Terminalia arjuna

Declension edit

Masculine a-stem declension of अर्जुन (arjuna)
Singular Dual Plural
Nominative अर्जुनः
arjunaḥ
अर्जुनौ / अर्जुना¹
arjunau / arjunā¹
अर्जुनाः / अर्जुनासः¹
arjunāḥ / arjunāsaḥ¹
Vocative अर्जुन
arjuna
अर्जुनौ / अर्जुना¹
arjunau / arjunā¹
अर्जुनाः / अर्जुनासः¹
arjunāḥ / arjunāsaḥ¹
Accusative अर्जुनम्
arjunam
अर्जुनौ / अर्जुना¹
arjunau / arjunā¹
अर्जुनान्
arjunān
Instrumental अर्जुनेन
arjunena
अर्जुनाभ्याम्
arjunābhyām
अर्जुनैः / अर्जुनेभिः¹
arjunaiḥ / arjunebhiḥ¹
Dative अर्जुनाय
arjunāya
अर्जुनाभ्याम्
arjunābhyām
अर्जुनेभ्यः
arjunebhyaḥ
Ablative अर्जुनात्
arjunāt
अर्जुनाभ्याम्
arjunābhyām
अर्जुनेभ्यः
arjunebhyaḥ
Genitive अर्जुनस्य
arjunasya
अर्जुनयोः
arjunayoḥ
अर्जुनानाम्
arjunānām
Locative अर्जुने
arjune
अर्जुनयोः
arjunayoḥ
अर्जुनेषु
arjuneṣu
Notes
  • ¹Vedic

Descendants edit

  • Old Javanese: arjuna
  • Tocharian B: arjuṃ

Proper noun edit

अर्जुन (Árjuna)

  1. Name of the third of the Pandava princes (who was a son of Indra and Kunti) in Mahabharata.
  2. a male given name commonly used in India

Descendants edit

References edit