अर्हत्

Sanskrit

edit

Alternative forms

edit

Alternative scripts=

edit

Etymology

edit

From the present participle of अर्हति (arhati, to deserve). From the root अर्ह् (arh) +‎ -अत् (-at).

Pronunciation

edit

Adjective

edit

अर्हत् (árhat) stem

  1. deserving, entitled to (+ accusative) (RV.)
  2. (used in a respectful address for अर्हसि (arhasi) Pāṇ. 3-2, 133) able, allowed to (+accusative) (RV.)
  3. worthy, venerable, respectable (ŚBr., AitBr. etc.)
  4. praised, celebrated (L.)

Declension

edit
Masculine at-stem declension of अर्हत् (árhat)
Singular Dual Plural
Nominative अर्हन्
árhan
अर्हन्तौ / अर्हन्ता¹
árhantau / árhantā¹
अर्हन्तः
árhantaḥ
Vocative अर्हन्
árhan
अर्हन्तौ / अर्हन्ता¹
árhantau / árhantā¹
अर्हन्तः
árhantaḥ
Accusative अर्हन्तम्
árhantam
अर्हन्तौ / अर्हन्ता¹
árhantau / árhantā¹
अर्हतः
árhataḥ
Instrumental अर्हता
árhatā
अर्हद्भ्याम्
árhadbhyām
अर्हद्भिः
árhadbhiḥ
Dative अर्हते
árhate
अर्हद्भ्याम्
árhadbhyām
अर्हद्भ्यः
árhadbhyaḥ
Ablative अर्हतः
árhataḥ
अर्हद्भ्याम्
árhadbhyām
अर्हद्भ्यः
árhadbhyaḥ
Genitive अर्हतः
árhataḥ
अर्हतोः
árhatoḥ
अर्हताम्
árhatām
Locative अर्हति
árhati
अर्हतोः
árhatoḥ
अर्हत्सु
árhatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of अर्हती (árhatī)
Singular Dual Plural
Nominative अर्हती
árhatī
अर्हत्यौ / अर्हती¹
árhatyau / árhatī¹
अर्हत्यः / अर्हतीः¹
árhatyaḥ / árhatīḥ¹
Vocative अर्हति
árhati
अर्हत्यौ / अर्हती¹
árhatyau / árhatī¹
अर्हत्यः / अर्हतीः¹
árhatyaḥ / árhatīḥ¹
Accusative अर्हतीम्
árhatīm
अर्हत्यौ / अर्हती¹
árhatyau / árhatī¹
अर्हतीः
árhatīḥ
Instrumental अर्हत्या
árhatyā
अर्हतीभ्याम्
árhatībhyām
अर्हतीभिः
árhatībhiḥ
Dative अर्हत्यै
árhatyai
अर्हतीभ्याम्
árhatībhyām
अर्हतीभ्यः
árhatībhyaḥ
Ablative अर्हत्याः / अर्हत्यै²
árhatyāḥ / árhatyai²
अर्हतीभ्याम्
árhatībhyām
अर्हतीभ्यः
árhatībhyaḥ
Genitive अर्हत्याः / अर्हत्यै²
árhatyāḥ / árhatyai²
अर्हत्योः
árhatyoḥ
अर्हतीनाम्
árhatīnām
Locative अर्हत्याम्
árhatyām
अर्हत्योः
árhatyoḥ
अर्हतीषु
árhatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of अर्हत् (árhat)
Singular Dual Plural
Nominative अर्हत्
árhat
अर्हन्ती
árhantī
अर्हन्ति
árhanti
Vocative अर्हत्
árhat
अर्हन्ती
árhantī
अर्हन्ति
árhanti
Accusative अर्हत्
árhat
अर्हन्ती
árhantī
अर्हन्ति
árhanti
Instrumental अर्हता
árhatā
अर्हद्भ्याम्
árhadbhyām
अर्हद्भिः
árhadbhiḥ
Dative अर्हते
árhate
अर्हद्भ्याम्
árhadbhyām
अर्हद्भ्यः
árhadbhyaḥ
Ablative अर्हतः
árhataḥ
अर्हद्भ्याम्
árhadbhyām
अर्हद्भ्यः
árhadbhyaḥ
Genitive अर्हतः
árhataḥ
अर्हतोः
árhatoḥ
अर्हताम्
árhatām
Locative अर्हति
árhati
अर्हतोः
árhatoḥ
अर्हत्सु
árhatsu

Noun

edit

अर्हत् (arhat) stemm

  1. arhat; a buddha who is still a candidate for nirvana
  2. (= क्षपणक​ (kṣapaṇaka​)) a Jain
  3. an arhat or superior divinity with the Jains
  4. the highest rank in the Buddhist hierarchy (L.)

Declension

edit
Masculine at-stem declension of अर्हत् (arhat)
Singular Dual Plural
Nominative अर्हन्
arhan
अर्हन्तौ
arhantau
अर्हन्तः
arhantaḥ
Vocative अर्हन्
arhan
अर्हन्तौ
arhantau
अर्हन्तः
arhantaḥ
Accusative अर्हन्तम्
arhantam
अर्हन्तौ
arhantau
अर्हतः
arhataḥ
Instrumental अर्हता
arhatā
अर्हद्भ्याम्
arhadbhyām
अर्हद्भिः
arhadbhiḥ
Dative अर्हते
arhate
अर्हद्भ्याम्
arhadbhyām
अर्हद्भ्यः
arhadbhyaḥ
Ablative अर्हतः
arhataḥ
अर्हद्भ्याम्
arhadbhyām
अर्हद्भ्यः
arhadbhyaḥ
Genitive अर्हतः
arhataḥ
अर्हतोः
arhatoḥ
अर्हताम्
arhatām
Locative अर्हति
arhati
अर्हतोः
arhatoḥ
अर्हत्सु
arhatsu

Descendants

edit

References

edit