अर्हति

Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *Hárźʰati, from Proto-Indo-Iranian *Hárǰʰati, from Proto-Indo-European *h₂elgʷʰ- (to be worth; value; gain). Cognate with Avestan 𐬀𐬭𐬆𐬘𐬀𐬌𐬙𐬌 (arəjaiti, to be worth), Persian ارزیدن (arzidan, be of value, to be worth), Ancient Greek ἀλφάνω (alphánō, to have value; to fetch a price). Related to अर्घ (arghá, price, value).

Pronunciation edit

Verb edit

अर्हति (árhati) third-singular present indicative (root अर्ह्, class 1, type P)

  1. to be worth
  2. to merit, to be worthy of, to deserve
  3. to be entitled to, to have a claim

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अर्हितुम् (árhitum)
Undeclinable
Infinitive अर्हितुम्
árhitum
Gerund अर्हित्वा
arhitvā́
Participles
Masculine/Neuter Gerundive अर्ह्य / अर्हितव्य / अर्हणीय
árhya / arhitavya / arhaṇīya
Feminine Gerundive अर्ह्या / अर्हितव्या / अर्हणीया
árhyā / arhitavyā / arhaṇīyā
Masculine/Neuter Past Passive Participle अर्हित
arhitá
Feminine Past Passive Participle अर्हिता
arhitā́
Masculine/Neuter Past Active Participle अर्हितवत्
arhitávat
Feminine Past Active Participle अर्हितवती
arhitávatī
Present: अर्हति (árhati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अर्हति
árhati
अर्हतः
árhataḥ
अर्हन्ति
árhanti
-
-
-
-
-
-
Second अर्हसि
árhasi
अर्हथः
árhathaḥ
अर्हथ
árhatha
-
-
-
-
-
-
First अर्हामि
árhāmi
अर्हावः
árhāvaḥ
अर्हामः
árhāmaḥ
-
-
-
-
-
-
Imperative
Third अर्हतु
árhatu
अर्हताम्
árhatām
अर्हन्तु
árhantu
-
-
-
-
-
-
Second अर्ह
árha
अर्हतम्
árhatam
अर्हत
árhata
-
-
-
-
-
-
First अर्हाणि
árhāṇi
अर्हाव
árhāva
अर्हाम
árhāma
-
-
-
-
-
-
Optative/Potential
Third अर्हेत्
árhet
अर्हेताम्
árhetām
अर्हेयुः
árheyuḥ
-
-
-
-
-
-
Second अर्हेः
árheḥ
अर्हेतम्
árhetam
अर्हेत
árheta
-
-
-
-
-
-
First अर्हेयम्
árheyam
अर्हेव
árheva
अर्हेम
árhema
-
-
-
-
-
-
Participles
अर्हत्
árhat
-
-
Imperfect: आर्हत् (ā́rhat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हत्
ā́rhat
आर्हताम्
ā́rhatām
आर्हन्
ā́rhan
-
-
-
-
-
-
Second आर्हः
ā́rhaḥ
आर्हतम्
ā́rhatam
आर्हत
ā́rhata
-
-
-
-
-
-
First आर्हम्
ā́rham
आर्हाव
ā́rhāva
आर्हाम
ā́rhāma
-
-
-
-
-
-
Future: अर्हिष्यति (arhiṣyáti), अर्हिष्यते (arhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अर्हिष्यति
arhiṣyáti
अर्हिष्यतः
arhiṣyátaḥ
अर्हिष्यन्ति
arhiṣyánti
अर्हिष्यते
arhiṣyáte
अर्हिष्येते
arhiṣyéte
अर्हिष्यन्ते
arhiṣyánte
Second अर्हिष्यसि
arhiṣyási
अर्हिष्यथः
arhiṣyáthaḥ
अर्हिष्यथ
arhiṣyátha
अर्हिष्यसे
arhiṣyáse
अर्हिष्येथे
arhiṣyéthe
अर्हिष्यध्वे
arhiṣyádhve
First अर्हिष्यामि
arhiṣyā́mi
अर्हिष्यावः
arhiṣyā́vaḥ
अर्हिष्यामः
arhiṣyā́maḥ
अर्हिष्ये
arhiṣyé
अर्हिष्यावहे
arhiṣyā́vahe
अर्हिष्यामहे
arhiṣyā́mahe
Participles
अर्हिष्यत्
arhiṣyát
अर्हिष्यमाण
arhiṣyámāṇa
Conditional: आर्हिष्यत् (ā́rhiṣyat), आर्हिष्यत (ā́rhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हिष्यत्
ā́rhiṣyat
आर्हिष्यताम्
ā́rhiṣyatām
आर्हिष्यन्
ā́rhiṣyan
आर्हिष्यत
ā́rhiṣyata
आर्हिष्येताम्
ā́rhiṣyetām
आर्हिष्यन्त
ā́rhiṣyanta
Second आर्हिष्यः
ā́rhiṣyaḥ
आर्हिष्यतम्
ā́rhiṣyatam
आर्हिष्यत
ā́rhiṣyata
आर्हिष्यथाः
ā́rhiṣyathāḥ
आर्हिष्येथाम्
ā́rhiṣyethām
आर्हिष्यध्वम्
ā́rhiṣyadhvam
First आर्हिष्यम्
ā́rhiṣyam
आर्हिष्याव
ā́rhiṣyāva
आर्हिष्याम
ā́rhiṣyāma
आर्हिष्ये
ā́rhiṣye
आर्हिष्यावहि
ā́rhiṣyāvahi
आर्हिष्यामहि
ā́rhiṣyāmahi
Aorist: आर्हीत् (ā́rhīt), आर्हिष्ट (ā́rhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हीत्
ā́rhīt
आर्हिष्टाम्
ā́rhiṣṭām
आर्हिषुः
ā́rhiṣuḥ
आर्हिष्ट
ā́rhiṣṭa
आर्हिषाताम्
ā́rhiṣātām
आर्हिषत
ā́rhiṣata
Second आर्हीः
ā́rhīḥ
आर्हिष्टम्
ā́rhiṣṭam
आर्हिष्ट
ā́rhiṣṭa
आर्हिष्ठाः
ā́rhiṣṭhāḥ
आर्हिषाथाम्
ā́rhiṣāthām
आर्हिढ्वम्
ā́rhiḍhvam
First आर्हिषम्
ā́rhiṣam
आर्हिष्व
ā́rhiṣva
आर्हिष्म
ā́rhiṣma
आर्हिषि
ā́rhiṣi
आर्हिष्वहि
ā́rhiṣvahi
आर्हिष्महि
ā́rhiṣmahi
Benedictive/Precative: अर्ह्यात् (arhyā́t), अर्हिषीष्ट (arhiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अर्ह्यात्
arhyā́t
अर्ह्यास्ताम्
arhyā́stām
अर्ह्यासुः
arhyā́suḥ
अर्हिषीष्ट
arhiṣīṣṭá
अर्हिषीयास्ताम्¹
arhiṣīyā́stām¹
अर्हिषीरन्
arhiṣīrán
Second अर्ह्याः
arhyā́ḥ
अर्ह्यास्तम्
arhyā́stam
अर्ह्यास्त
arhyā́sta
अर्हिषीष्ठाः
arhiṣīṣṭhā́ḥ
अर्हिषीयास्थाम्¹
arhiṣīyā́sthām¹
अर्हिषीढ्वम्
arhiṣīḍhvám
First अर्ह्यासम्
arhyā́sam
अर्ह्यास्व
arhyā́sva
अर्ह्यास्म
arhyā́sma
अर्हिषीय
arhiṣīyá
अर्हिषीवहि
arhiṣīváhi
अर्हिषीमहि
arhiṣīmáhi
Notes
  • ¹Uncertain
Perfect: आनर्ह (ānárha), आनर्हे (ānarhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनर्ह
ānárha
आनर्हतुः
ānarhátuḥ
आनर्हुः
ānarhúḥ
आनर्हे
ānarhé
आनर्हाते
ānarhā́te
आनर्हिरे
ānarhiré
Second आनर्हिथ
ānárhitha
आनर्हथुः
ānarháthuḥ
आनर्ह
ānarhá
आनर्हिषे
ānarhiṣé
आनर्हाथे
ānarhā́the
आनर्हिध्वे
ānarhidhvé
First आनर्ह
ānárha
आनर्हिव
ānarhivá
आनर्हिम
ānarhimá
आनर्हे
ānarhé
आनर्हिवहे
ānarhiváhe
आनर्हिमहे
ānarhimáhe
Participles
आनर्ह्वांस्
ānarhvā́ṃs
आनर्हाण
ānarhāṇá

Descendants edit

  • Pali: arahati

References edit