इन्द्रप्रस्थ

Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative scripts edit

Etymology edit

Compound of इन्द्र (indra) +‎ प्रस्थ (prastha)

Pronunciation edit

Noun edit

इन्द्रप्रस्थ (índraprastham

  1. A legendary city mentioned in the Sanskrit epic, the Mahabharata

Declension edit

Masculine a-stem declension of इन्द्रप्रस्थ (índraprastha)
Singular Dual Plural
Nominative इन्द्रप्रस्थः
índraprasthaḥ
इन्द्रप्रस्थौ / इन्द्रप्रस्था¹
índraprasthau / índraprasthā¹
इन्द्रप्रस्थाः / इन्द्रप्रस्थासः¹
índraprasthāḥ / índraprasthāsaḥ¹
Vocative इन्द्रप्रस्थ
índraprastha
इन्द्रप्रस्थौ / इन्द्रप्रस्था¹
índraprasthau / índraprasthā¹
इन्द्रप्रस्थाः / इन्द्रप्रस्थासः¹
índraprasthāḥ / índraprasthāsaḥ¹
Accusative इन्द्रप्रस्थम्
índraprastham
इन्द्रप्रस्थौ / इन्द्रप्रस्था¹
índraprasthau / índraprasthā¹
इन्द्रप्रस्थान्
índraprasthān
Instrumental इन्द्रप्रस्थेन
índraprasthena
इन्द्रप्रस्थाभ्याम्
índraprasthābhyām
इन्द्रप्रस्थैः / इन्द्रप्रस्थेभिः¹
índraprasthaiḥ / índraprasthebhiḥ¹
Dative इन्द्रप्रस्थाय
índraprasthāya
इन्द्रप्रस्थाभ्याम्
índraprasthābhyām
इन्द्रप्रस्थेभ्यः
índraprasthebhyaḥ
Ablative इन्द्रप्रस्थात्
índraprasthāt
इन्द्रप्रस्थाभ्याम्
índraprasthābhyām
इन्द्रप्रस्थेभ्यः
índraprasthebhyaḥ
Genitive इन्द्रप्रस्थस्य
índraprasthasya
इन्द्रप्रस्थयोः
índraprasthayoḥ
इन्द्रप्रस्थानाम्
índraprasthānām
Locative इन्द्रप्रस्थे
índraprasthe
इन्द्रप्रस्थयोः
índraprasthayoḥ
इन्द्रप्रस्थेषु
índraprastheṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: 𑀇𑀦𑁆𑀤𑀧𑀢𑁆𑀢 (indapatta)