प्रस्थ

Sanskrit edit

Pronunciation edit

Etymology 1 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

प्रस्थ (prastha) stemm

  1. flat land
Declension edit
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants edit
  • Dardic:
    • Dameli: [script needed] (pras)
    • Kashmiri: path
      Arabic script: پَتھ
      Devanagari script: पथ
  • Pali: pattha
  • Southern:

Etymology 2 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

प्रस्थ (prastha) stemm or n

  1. a measure of weight or capacity; 32 palas
Declension edit
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Vocative प्रस्थ
prastha
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Accusative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants edit

Etymology 3 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

प्रस्थ (prastha) stem?

  1. setting out, expanding
Descendants edit

References edit