उज्ज्वल

Hindi edit

Etymology edit

Borrowed from Sanskrit उज्ज्वल (ujjvala).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʊd̪.d͡ʒʋəl/, [ʊd̚.d͡ʒʋɐl]

Adjective edit

उज्ज्वल (ujjval) (indeclinable, Urdu spelling اججول)

  1. bright
  2. radiant
  3. vivid
  4. sparkling
  5. resplendent
  6. showy
  7. flamboyant
  8. sheeny
  9. rosy

Sanskrit edit

Alternative scripts edit

Etymology edit

उद्- (ud-) +‎ ज्वल (jvala).

Pronunciation edit

  • (Vedic) IPA(key): /ud.d͡ʑʋɐ.lɐ/, [ud̚.d͡ʑʋɐ.lɐ]
  • (Classical) IPA(key): /ˈud̪.d͡ʑʋɐ.l̪ɐ/, [ˈud̪̚.d͡ʑʋɐ.l̪ɐ]

Adjective edit

उज्ज्वल (ujjvala) stem

  1. blazing up, luminous, splendid, light
  2. burning
  3. clean, clear
  4. lovely, beautiful
  5. glorious
  6. full-blown
  7. expanded

Declension edit

Masculine a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलः
ujjvalaḥ
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Vocative उज्ज्वल
ujjvala
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलान्
ujjvalān
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उज्ज्वला (ujjvalā)
Singular Dual Plural
Nominative उज्ज्वला
ujjvalā
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Vocative उज्ज्वले
ujjvale
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Accusative उज्ज्वलाम्
ujjvalām
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Instrumental उज्ज्वलया / उज्ज्वला¹
ujjvalayā / ujjvalā¹
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभिः
ujjvalābhiḥ
Dative उज्ज्वलायै
ujjvalāyai
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभ्यः
ujjvalābhyaḥ
Ablative उज्ज्वलायाः / उज्ज्वलायै²
ujjvalāyāḥ / ujjvalāyai²
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभ्यः
ujjvalābhyaḥ
Genitive उज्ज्वलायाः / उज्ज्वलायै²
ujjvalāyāḥ / ujjvalāyai²
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वलायाम्
ujjvalāyām
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलासु
ujjvalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Vocative उज्ज्वल
ujjvala
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

Noun edit

उज्ज्वल (ujjvala) stemm

  1. love, passion

Declension edit

Masculine a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलः
ujjvalaḥ
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Vocative उज्ज्वल
ujjvala
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलान्
ujjvalān
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

Noun edit

उज्ज्वल (ujjvala) stemn

  1. gold
  2. a form of the jagatī- metre

Declension edit

Neuter a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Vocative उज्ज्वल
ujjvala
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

References edit