Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *Hr̥ṣtíṣ, from Proto-Indo-Iranian *Hr̥štíš, from Proto-Indo-European *h₁r̥stís. The Sanskrit root is ऋष् (ṛṣ).

Pronunciation edit

Noun edit

ऋष्टि (ṛṣṭí) stemm or f

  1. a spear, sword, lance (RV. AV.)

Declension edit

Masculine i-stem declension of ऋष्टि (ṛṣṭí)
Singular Dual Plural
Nominative ऋष्टिः
ṛṣṭíḥ
ऋष्टी
ṛṣṭī́
ऋष्टयः
ṛṣṭáyaḥ
Vocative ऋष्टे
ṛ́ṣṭe
ऋष्टी
ṛ́ṣṭī
ऋष्टयः
ṛ́ṣṭayaḥ
Accusative ऋष्टिम्
ṛṣṭím
ऋष्टी
ṛṣṭī́
ऋष्टीन्
ṛṣṭī́n
Instrumental ऋष्टिना / ऋष्ट्या¹
ṛṣṭínā / ṛṣṭyā́¹
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभिः
ṛṣṭíbhiḥ
Dative ऋष्टये
ṛṣṭáye
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभ्यः
ṛṣṭíbhyaḥ
Ablative ऋष्टेः
ṛṣṭéḥ
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभ्यः
ṛṣṭíbhyaḥ
Genitive ऋष्टेः
ṛṣṭéḥ
ऋष्ट्योः
ṛṣṭyóḥ
ऋष्टीनाम्
ṛṣṭīnā́m
Locative ऋष्टौ / ऋष्टा¹
ṛṣṭaú / ṛṣṭā́¹
ऋष्ट्योः
ṛṣṭyóḥ
ऋष्टिषु
ṛṣṭíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of ऋष्टि (ṛṣṭí)
Singular Dual Plural
Nominative ऋष्टिः
ṛṣṭíḥ
ऋष्टी
ṛṣṭī́
ऋष्टयः
ṛṣṭáyaḥ
Vocative ऋष्टे
ṛ́ṣṭe
ऋष्टी
ṛ́ṣṭī
ऋष्टयः
ṛ́ṣṭayaḥ
Accusative ऋष्टिम्
ṛṣṭím
ऋष्टी
ṛṣṭī́
ऋष्टीः
ṛṣṭī́ḥ
Instrumental ऋष्ट्या / ऋष्टी¹
ṛṣṭyā́ / ṛṣṭī́¹
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभिः
ṛṣṭíbhiḥ
Dative ऋष्टये / ऋष्ट्यै² / ऋष्टी¹
ṛṣṭáye / ṛṣṭyaí² / ṛṣṭī́¹
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभ्यः
ṛṣṭíbhyaḥ
Ablative ऋष्टेः / ऋष्ट्याः² / ऋष्ट्यै³
ṛṣṭéḥ / ṛṣṭyā́ḥ² / ṛṣṭyaí³
ऋष्टिभ्याम्
ṛṣṭíbhyām
ऋष्टिभ्यः
ṛṣṭíbhyaḥ
Genitive ऋष्टेः / ऋष्ट्याः² / ऋष्ट्यै³
ṛṣṭéḥ / ṛṣṭyā́ḥ² / ṛṣṭyaí³
ऋष्ट्योः
ṛṣṭyóḥ
ऋष्टीनाम्
ṛṣṭīnā́m
Locative ऋष्टौ / ऋष्ट्याम्² / ऋष्टा¹
ṛṣṭaú / ṛṣṭyā́m² / ṛṣṭā́¹
ऋष्ट्योः
ṛṣṭyóḥ
ऋष्टिषु
ṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit