Hindi edit

Etymology edit

Borrowed from Sanskrit कथन (kathana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kə.t̪ʰən/, [kɐ.t̪ʰɐ̃n]

Noun edit

कथन (kathanm (Urdu spelling کَتھَن)

  1. telling, relating, saying
  2. narration
  3. statement
    संयुक्त कथनsañyukt kathancompound statement

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root कथ् (kath) +‎ -अन (-ana)

Pronunciation edit

Noun edit

कथन (kathana) stemn

  1. the act of telling, narration, relating, informing

Declension edit

Neuter a-stem declension of कथन (kathana)
Singular Dual Plural
Nominative कथनम्
kathanam
कथने
kathane
कथनानि / कथना¹
kathanāni / kathanā¹
Vocative कथन
kathana
कथने
kathane
कथनानि / कथना¹
kathanāni / kathanā¹
Accusative कथनम्
kathanam
कथने
kathane
कथनानि / कथना¹
kathanāni / kathanā¹
Instrumental कथनेन
kathanena
कथनाभ्याम्
kathanābhyām
कथनैः / कथनेभिः¹
kathanaiḥ / kathanebhiḥ¹
Dative कथनाय
kathanāya
कथनाभ्याम्
kathanābhyām
कथनेभ्यः
kathanebhyaḥ
Ablative कथनात्
kathanāt
कथनाभ्याम्
kathanābhyām
कथनेभ्यः
kathanebhyaḥ
Genitive कथनस्य
kathanasya
कथनयोः
kathanayoḥ
कथनानाम्
kathanānām
Locative कथने
kathane
कथनयोः
kathanayoḥ
कथनेषु
kathaneṣu
Notes
  • ¹Vedic

Descendants edit

  • Telugu: కథనము (kathanamu)